SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 67 // व्यणुकादि द्रव्यम्, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, लभते पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पीठिका पश्यतीत्युक्तम्, तथा कार्मणशरीरं च लभते, आह- परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्बनत्वेनेति, ततश्चोपात्तमेव ०.१ज्ञान पञ्चकरूपा कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, लभते चागुरुलघु चशब्दात् गुरुलघु, जात्यपेक्षं चैकवचनम्, नन्दी , अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानिद्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवधौ कालतो भवपृथक्त्वं नियुक्ति: 44 परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति- यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वं पश्यति इति, इह च य एव हि परमावधे द्रव्यक्षेत्रप्राक् तैजसं पश्यतः असङ्ख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यत इति / आह- नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् / / कालभावाः। तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्यम्, तथैकप्रदेशावगाढमित्यपि न वक्तव्यम्, 'रूवगयं लभइ सव्वं' इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यम्, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपिन गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथा मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशा ®आपेक्षिकपरमत्वव्यवच्छेदाय, जघन्यस्यापि लघ्वपेक्षया परमत्वाद्ध्यपेक्षया परमत्वदर्शनाय / 7 एकप्रदेशावगाढद्रव्यदर्शनसमुच्चयाय। 0 विशेष्यतया। 3 विशिष्य परमाणुढ्यणुकादेरनिर्देशात् / एकप्रदेशादि। जीवेन परिणामिताः कर्मवर्गणापुद्गलाः नासंख्येयानन्तरेण प्रदेशान्, जीवावगाहाभावात्, इत्येकप्रदेशावगाढाः / 0 अगुरुलघुदर्शनेऽपि गुरुलघुदर्शननियमाभावात् चशब्देनाक्षेपः। 'जातिश्च पुद्गललक्षणा, कार्मणान्तानामभिहितत्वात्' ध्रुववर्गणादिकागुरुलघुद्रव्यापेक्षयेत्यर्थः / धर्माधर्माकाशजीवानामपि अगुरुलघुत्वात्।®पल्योपमासंख्येयभागरूपः। ®स्थूलत्वात्। (r) अग्रेतनगाथायाम्। (r) अवधिः। (r) अगुरुलघ्वारम्भकापेक्षया। 9 घटादीनां गुरुलघुत्वादपि। (r) मनःपर्यायज्ञानिनः। ॐ मनोद्रव्येषु। (r) ज्ञानम्। (r) घटादिषु / // 67 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy