SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 66 // द्वीपसमुद्राः, प्रमेयत्वेनेति कालश्चासङ्खयेय एव, सच पल्योपमासङ्खयेयभागसमुदायमानो विज्ञेय इति, (ग्रन्थाग्रं 1000) / पीठिका अत्र चासङ्खयेयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयमिति / आह- एवं सति तेयाभासादव्वाण ०.१ज्ञान पशकरूपा अन्तरा एत्थ लहइ पट्ठवओ (गा० 38) इत्याधुक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यङ्गलावलिकाऽसङ्घयेयभागादि नन्दी, क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्ययोरसङ्खयेयक्षेत्रकालाभिधानात्, न, प्रारम्भकस्योभयायोग्यद्रव्यग्रहणात्, | नियुक्तिः द्रव्याणां च विचित्रपरिणामत्वाद् यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अल्पद्रव्याणि वाऽधिकृत्य तदुक्तम्, प्रचुरतैजस 42-43 द्रव्यक्षेत्रकालभाषाद्रव्याणि पुनरङ्गीकृत्येदम्, अलं विस्तरेणेति गाथार्थः॥४३॥आह- जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु प्रतिबन्धोऽवा द्रव्यं पश्यतीत्युक्तम्, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गलावलिकासङ्खयेयभागाद्यभिधानात्न सर्वद्रव्यरूपम्, वधेः। नियुक्तिः 44 तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्विन्नेति, इत्यत्रोच्यते परमावधेनि०- एगपएसोगाढं परमोही लहइ कम्मगसरीरं / लहइय अगुरुयलघुअं, तेयसरीरे भवपुहत्तं // 44 // द्रव्यक्षेत्र कालभावाः। प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढम्, अवगाढमिति व्यवस्थितम्, एकप्रदेशावगाढं परमाणु ®पल्योपमसं०४। 0 तेजसद्रव्येभ्यः कार्मणानि सूक्ष्माणि, अबद्धेभ्यस्तैजसकार्मणेभ्यो बद्धानि स्थूलानि ततः पृथग् वचनम्। 0 तथा च नासङ्ख्यक्षेत्रकालपरिच्छेदप्रसङ्गः। 0 सूक्ष्मेतरद्वारेण प्रसङ्गापादने आह- द्रव्येत्यादि, उभयायोग्यद्रव्येभ्यः तैजसभाषाद्रव्याणां यथायथं सूक्ष्मस्थूलत्वात् वैचित्र्यपर्यन्तानुधावनम्। O8 परिस्थूरन्यायात्काले चतुर्णा वृद्धिरित्युक्तेश्च व्याघातापत्तावाह- अल्पेत्यादि, तथा च स्तोकन्यूनतेजोभाषाद्रव्यग्रहणशक्तावतावत्कालपरिज्ञानमिति तत्त्वम्। 0 रूपिद्रव्यम् / 0 प्रमेयम् / ॐ असङ्ख्यातद्वीपोदधिसकललोकेऽप्यवधौ तत्रस्थितानां रूपिणां दर्शनात्। 0 अत्रोच्यते 2-4 / 9 अगुरुलहुअं 1-3 / (r) सामस्त्येन, अन्यथाधिकप्रदेशावगाढानामप्येकावगाहनाऽस्त्येव। ®आकाशप्रदेशेषु हि स्वभाव एष यद् यावदनन्ताणुकोऽपि स्कन्धोऽन्ये च तत्र मान्ति स्कन्धाः,। // 66 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy