SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.2 द्वितीयद्वारम् , वृत्तियुतम् भाग-१ // 352 // वक्तव्यताः। नियुक्ति: 477 सामुद्रिक: पुष्यो,गोशाल: विजयानन्द __ नि०- मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे / चोराय चारि अगडे सोमजयंती उवसमेइ // 477 / / 0.3 उपोद्धात नियुक्तिः, पदानि- मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः। पदार्थः कथानकादवसेयः, तच्चेदं- ततो भगवं कुमारायं नाम सण्णिवेसंगओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं ठिओ। वीरजिनादिइओय पासावच्चिज्जो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिणकप्पपडिमं करेइ सीसंगच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य। तुलहा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ॥१॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण पढमा छ पारणानि, उवस्सयंमि, बितिया बाहिं ततिय चउक्कमि / सुण्णघरंमि चउत्थी, तह पचंमिआ मसाणंमि॥१॥सो बितियाए भावेइ / गोसालो कोल्लाके सामि भणइ- एस देसकालो हिंडामो, सिद्धत्थो भणइ- अज्ज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जे पासति, सुवर्णखले भणति य- के तुब्भे?, ते भणंति- अम्हे समणा निग्गंथा, सो भणति- अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ- एरिसो महप्पा, तुब्भे एत्थ के?, ताहे तेहिं भण्णइ- जारिसो तुमं तारिसो ततो भगवान् कुमाराकं नाम सन्निवेशं गतः, तत्र चम्परमणीये उद्याने प्रतिमा भगवान् स्थितः / इतश्च पापित्यः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशिष्यपरिवारः तस्मिन् सन्निवेशे कूपनयस्य कुम्भकारस्य शालायां स्थितः, स च जिनकल्पप्रतिमां करोति शिष्यं गच्छे स्थापयित्वा / ते च सत्त्वभावनयाऽऽत्मानं भावयन्ति- तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च। तुलना पञ्चधोक्ता जिनकल्पं प्रतिपित्सोः॥१॥ एताः भावनाः, ते पुनः सत्त्वभावनया भावयन्ति, सा पुनः- प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के। शून्यगृहे चतुर्थी तथा पञ्चमी श्मशाने / / 1 // स द्वितीयया भावयति / गोशालः स्वामिनं भणति- एष देशकालः हिण्डावहे. सिद्धार्थो भणतिअद्यास्माकमन्तरं (उपवासः), पश्चात्स हिण्डमानः तान् पाश्वार्पत्यान् पश्यति, भणति च-के यूयं?, ते भणन्ति-वयं श्रमणा निर्ग्रन्थाः, स भणति- अहो निर्ग्रन्थाः, अयं भवतामियान् ग्रन्थः, क्व यूयं निर्ग्रन्थाः?, स आत्मन आचार्यं वर्णयति- ईदृशो महात्मा, यूयमत्र के?, तदा तैर्भण्यते- यादृशस्त्वं तादृशो 2 गोशालप्रव्रज्या, नियतिग्रहः, नन्दोपनन्दौ, दाहः,चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 352 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy