________________ 0.3 उपोद्धात द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 351 // जिनादि गामउडपुत्तो विजुमईए गोट्ठीदासीए समंतं चेव सुण्णघरं पविट्ठो, तत्थ तेण भण्णइ-जइ इत्थ समणो वा माहणो वा पहिको वा कोई ठिओ सो साहउ जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुण्हिक्कओ, ताणि अच्छित्ता णिग्गयाणि, गोसालेण सा महिला छिक्का, सा भणति- एस एत्थ कोइ, तेण अभिगंतूण पिट्टिओ, एस धुत्तो अणायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ- अहं एक्किल्लओ पिट्टिजामि, तुब्भेण वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि?, किं अम्हेऽवि आहण्णामो?, कीस वा अंतोन अच्छसि, तादारे ठिओ। ततो निग्गंतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेण भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लज्जंतो तमेव सुण्णघरंगओ, तेऽवि तहेव पुच्छंति, तहेव तुण्हिक्का अच्छंति, जाहे ताणि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो, तुन्भेन वारेह, किं अम्हे तुम्हे ओलग्गामो?, ताहे सिद्धत्थो भणति- तुम अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि? ग्रामकूटपुत्रः विद्युन्मत्या गोष्ठीदास्या समं तदेव शून्यगृहं प्रविष्टः, तत्र तेन भण्यते- यद्यत्र श्रमणो वा ब्राह्मणो वा पथिको वा कश्चित् स्थितः स साधयतु यतः अन्यत्र व्रजावः, स्वामी तूष्णीकस्तिष्ठति, गोशालोऽपि तूष्णीकः, तौ स्थित्वा निर्गतौ, गोशालेन सा महेला स्पृष्टा, सा भणति- एषोऽत्र कश्चित् , तेनाभिगम्य पिट्टितः, एष धूर्तः अनाचारं कुर्वन्तौ पश्यन् तिष्ठति, तदा स्वामिनं भणति- अहमेकाकी पिट्टये, यूयं न वारयत, सिद्धार्थो भणति- कुतः शीलं न रक्षसि?, किं वयमपि आहन्यामहे?, कुतो वाऽन्तः न तिष्ठसि?, ततो द्वारे स्थितः / ततो निर्गत्य स्वामी पात्रालके गतः, तत्रापि तथैव शून्यगृहे स्थितः गोशालस्तेन भयेनान्तः स्थितः, तत्र स्कन्दको नाम ग्रामकूटपुत्रः आत्मीयया दास्या दन्तिलिकया समं महिलायाः लज्जमानः तदेव शून्यगृहं गतः, तावपि तथैव पृच्छतः, तथैव तूष्णीकौ तिष्ठतः, यदा तौ निर्गच्छतः तदा & गोशालेन हसितम्, तदा पुनरपि पिट्टितः, तदा स्वामिनं जुगुप्सते- अहं हन्ये, यूयं न वारयत, किं युष्मान् वयमवलगामः तदा सिद्धार्थो भणति- त्वमात्मदोषेण हन्यसे, कुतस्तुण्डं न रक्षसि?। वक्तव्यताः। नियुक्तिः 476 सामुद्रिक: पुष्यो,गोशाल: विजयानन्द| सनन्दे: पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले सुवातिराहा नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधपिसगादिः देवानामागमनादिः / // 351 //