SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ ||350 // बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविट्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण गोसालो उवनंदस्स, तेण उवणंदेण संदिटुं- देहि भिक्खं, तत्थ न ताव वेला, ताहे सीअलकूरो णीणिओ, सो तं णेच्छइ, पच्छा सा तेणवि भण्णति- दासी! एयस्स उवरि छुभसुत्ति, तीए छूढो, अपत्तिएण भणति- जड़ मज्झ धम्मायरिअस्स अस्थि तवो तेए वा एयस्स घरंडज्झउ, तत्थ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेण तं दर्द घरं / ततो सामी चंपंगओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण खमणेणखमइ, विचित्तं च तवोकम्मं, ठाणादीए पडिमंठाइ, ठाणुक्कडुगो एवमादीणि करेइ, एस ततिओवासारत्तो। नि०-कालाएँ सुण्णगारे सीहो विजुमई गोट्ठिदासीय।खंदो दन्तिलियाए पत्तालग सुण्णगारंमि // 476 // पदानि- कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दुन्तिलिकया पात्रालके शून्यागारे। अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या / पदार्थः कथानकादवसेयः, तच्चेदं- ततो चरिमंदोमासियपारणयं बाहिं पारेत्ता कालायं नाम सण्णिवेसंगओ गोसालेण समं , तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, तत्थ सीहो नाम द्वितीय उपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पर्युषितान्नेन प्रतिलम्भितः नन्देन, गोशाल उपनन्दस्य, तेनोपनन्देन संदिष्ट- देहि भिक्षाम्, तत्र न तावद्वेला, तदा शीतलकूरो नीतः, स तं नेच्छति, पश्चात् सा तेनापि भण्यते- दासि ! एतस्योपरि क्षिपेति, तया क्षिप्तः, अप्रीत्या भणति- यदि मम धर्माचार्यस्य अस्ति तपस्तेजो वा एतस्य गृहं दह्यताम्, तत्र यथासन्निहितैर्वानमन्तरैः मा भगवान् अलीको भवत्विति तैस्तद् दग्धं गृहम् / ततः स्वामी चम्पां गतः, तत्र वर्षावासं तिष्ठति, तत्र द्विमासक्षपणेन तपस्यति, विचित्रं च तपःकर्म, स्थानादिना प्रतिमां (कायोत्सर्ग) करोति, स्थानमुत्कटुकः एवमादीनि करोति, एष तृतीयो वर्षारात्रः। 0 ततश्चरम द्विमासिकपारणकं बहिष्कृत्वा कालाकं नाम सन्निवेशं गतः गोशालेन समम्, तत्र भगवान् शून्यगृहे प्रतिमां स्थितः, गोशालोऽपि तस्य द्वारपथे स्थितः, तत्र सिंहो नाम 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 476 सामुद्रिक: पुष्या,गोशालः विजयानन्दसुनन्दे: पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 350 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy