SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 349 // उवक्खडेंति, ततो गोसालो भणति- एह भगवं! एत्थ भुंजामो, सिद्धत्थो भणति- एस निम्माणं चेवन वच्चइ, एस भन्जिहिति उल्लहिज्जंती, ताहे सो असद्दहतो ते गोवे भणति- एस देवज्जगो तीताणागतजाणओ भणति- एस थाली भन्जिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुल्लं आसाइयं सो तत्थ पजिमिओ, तेण नलद्धं, ताहेसुद्रुतरं नियतिं गेण्हइ। अमुमेवार्थ कथानकोक्तमुपसंजिहीर्षुराह नि०- कुल्लाग बहुल पायस दिव्वा गोसाल दट्ठ पव्वज्जा / बाहिं सुवण्णखलए पायसथाली नियइगहणं // 474 // पदानि- कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च। पदार्थ उक्त एव। नि०- बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे / चंपा दुमासखमणे वासावासं मुणी खमइ / / 475 // पदानि- ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिः क्षपयतीति / अस्याः पदार्थः कथानकादवसेयः, तच्चेदं- ततो सामी बंभणगामं गतो, तत्थ नंदो उवणंदो य भायरो, गामस्स दो पाडगा, एक्को नन्दस्स पस्कुर्वन्ति, ततो गोशालो भणति- याव भगवन्! अत्र भुञ्जावः, सिद्धार्थो भणति- एषा निर्माणमेव न ब्रजिष्यति, एषा भतयति, उल्लिख्यमाना, तदा सोऽश्रद्दधानः तान् गोपान् भणति- एष देवार्यकः तीतानागतज्ञायकः भणति- एषा स्थाली भञ्जयति, ततः प्रयत्नेन संरक्षत, तदा प्रयत्नं कुर्वन्ति, वंशविदलैः सा बद्धा स्थाली, तैरतीव बहवस्तन्दुलाः क्षिप्ताः, सा स्फुटिता, पश्चात् गोपालानां येन यत्कपालमासादितं स तत्र प्रजिमितः, तेन न लब्धम्, तदा सुष्ठुतरं नियतिं गृह्णाति। 0०खल पायसथाली नियइएँ गहणं च. प्र.1 0 ततः स्वामी ब्राह्मणग्रामं गतः, तत्र नन्द उपनन्दश्च भ्रातरौ, ग्रामस्य द्वौ पाटको, एको नन्दस्य . द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 474-475 सामुद्रिक: पूष्यो,गोशाल:, विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दी, दाहः चम्पाया चतमासः, विविधोपसगादिः देवानामागमनादिः। नितिग्रहा // 342
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy