________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 353 // धम्मायरिओऽविते सयंगहीयलिंगो, ताहे सोरुट्ठो-अम्ह धम्मायरियंसवहत्ति जइमम धम्मायरियस्स अत्थि तवोताहे तुब्भं 0.3 उपोद्धात नियुक्तिः, पडिस्सओ डज्झउ, ते भणंति- तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे सो गतो साहइ सामिस्स- अज्ज मए सारंभा 0.3.2 द्वितीयद्वारम्, सपरिग्गहा समणा दिट्ठा, तं सव्वं साहइ, ताहे सिद्धत्थेण भणियं-ते पासावच्चिज्जा साहवो, न ते डझंति, ताहे रत्ती जाया, वीरजिनादि वक्तव्यताः। ते मुणिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कूवणओ तद्दिवसं सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, नियुक्ति: 477 सामुद्रिकः जाव पासेइ ते मुणिचंदे आयरिए, सो चिंतेइ- एस चोरोत्ति, तेण ते गलए गहीया, ते निरुस्सासा कया, न य झाणाओ पुष्यो,गोशालः, विजयानन्दकंपिआ, ओहिणाणं उप्पण्णं आउंच णिट्ठिअं, देवलोअंगया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे सुनन्दैः पारणानि, गोसालो बाहिं ठिओ पेच्छइ, देवे उव्वटुंते निव्वयंते अ, सो जाणइ-एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस कोल्लाके गोशालतेसिं पडिणीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिणाणं उप्पण्णं, प्रव्रज्या , आउयं च णिट्ठियं, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिं ठिओ नितिग्रहा। नन्दोपनन्दौ, धर्माचार्योऽपि तव स्वयंगृहीतलिङ्गः, तदा स रुष्टः- मम धर्माचार्य शपथ इति यदि मम धर्माचार्यस्यास्ति तपः तदा युष्माकं प्रतिश्रयो दह्यताम्, ते भणन्ति - युष्माकं दाहः, चम्पायां चतुर्मासः, भणितेन वयं न दह्यामहे, तदा स गतः कथयति स्वामिने, अद्य मया सारम्भाः सपरिग्रहा श्रमणा दृष्टाः तत् सर्वं कथयति, तदा सिद्धार्थेन भणितं- ते पापित्याः साधवो, विविधोपसन ते दह्यन्ते, तदा रात्रिर्जाता, ते मुनिचन्द्राचार्या बहिरुपाश्रयस्य प्रतिमां स्थिताः, स कूपनतो भक्ते तद्दिवसे श्रेणी पीत्वा विकाले आयाति मत्तः, यावत्पश्यति तान् देवानामामुनिचन्द्रान् आचार्यान, स चिन्तयति- एष चौर इति, तेन ते ग्रीवायां गृहीताः, ते निरुच्छ्रासाः कृताः, न च ध्यानात्कम्पिताः, अवधिज्ञानं उत्पन्नं आयश्च निष्ठितम.8 गमनादिः। देवलोकं गताः, तत्र यथासन्निहितैर्व्यन्तरैर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः पश्यति- देवानवपतत उत्पततश्च, स जानाति- एष दह्यते स तेषामुपाश्रयः, // 353 // कथयति स्वामिने- एष तेषां प्रत्यनीकानामुपाश्रयो दह्यते, सिद्धार्थो भणति- न तेषामुपाश्रयो दह्यते, तेषामाचार्याणामवधिज्ञानमुत्पन्नम्, आयुश्च निष्ठितम्, देवलोकं गताः, तत्र यथासन्निहितैय॑न्तरैर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः सुवर्णखले गादिः