________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 354 // द्वितीयद्वारम् , वीरजिनादि पिच्छइ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासंच दट्ठण अब्भहियं हरिसो जाओ,ते साहुणो उट्ठवेइ- अरे तुब्भे न याणह, एरिसगा चेव बोडिया हिंडह, उठेह, आयरियं कालगयंपिन याणह?, सुवह रत्तिं सव्वं, ताहे ते जाणंति-सच्चिल्लओ पिसाओ, रत्तिपि हिंडइ, ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धिति करेइ- अम्हेहिं ण णाया आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ। ततो भगवं चोरागंसन्निवेसंगओ, तत्थ चारियत्तिकाऊण उड्डुबालगा अगडे पक्खिविजंति, पुणो य उत्तारिजंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावच्चिजाओ जाहे न तरंति संजमं काउं ताहे परिव्वाइयत्तं करेंति, ताहिं सुयं- एरिसा केऽवि दो जणा उड्डुबालएहिं पक्खिविजंति, ताओ पुण जाणंति- जहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति,ताहिं मोइओ,ते उज्झंसिआ अहो विणस्सिउकामेति, तेहिं भएण खमाविया महिया य। प्रेक्षते, तदा गतस्तं प्रदेशम, यावद्देवा महिमानं कृत्वा प्रतिगताः, तदा तस्य तां गन्धोदकवर्षां पुष्पवर्षां च दृष्टाऽभ्यधिको हर्षो जातः, तान् साधूनुत्थापयति - अरे यूयं न जानीथ, ईदृशा एव मुण्डका हिण्डध्वे, उत्तिष्ठत, आचार्य कालगतमपि न जानीथ, स्वपिथ रात्रिं सर्वाम्, तदा ते जानन्ति- सत्यः पिशाचः, रात्रावपि हिण्डते, तदा तेऽपि तस्य शब्देन उत्थिताः, गता आचार्यस्य सकाशम्, यावत्प्रेक्षन्ते कालगतम्, तदा तेऽधृतिं कुर्वन्ति- अस्माभिर्न ज्ञाता आचार्याः कालं कुर्वन्तः, सोऽपि तिरस्कृत्य गतः। ततो भगवान् चोराकं सन्निवेशं गतः, तत्र चारिकावितिकृत्वा कोट्टपालकैः अगडे प्रक्षिप्येते, पुनश्चोत्तार्येते, तत्र प्रथमो गोशालो न स्वामी, तावत्तत्र | सोमाजयन्तीनाम्न्यौ द्वे उत्पलस्य भगिन्यौ पार्थापत्ये यदा न तरतः (शक्नुतः) संयमं कर्तुं तदा परिव्राजिकात्वं कुरुतः, ताभिः श्रुतं- ईटशी कौचिदपि द्वौ जनौ आरक्षकैः प्रक्षिप्येते, ते पुनर्जानीतः- यथा चरमतीर्थकरः प्रव्रजितः, तदा गते, यावत्पश्यतः ताभ्यां मोचितः, ते तिरस्कृताः अहो विनंष्टुकामा इति, तैर्भयेन क्षामितः महितश्च / वक्तव्यताः। नियुक्ति: 477 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, नितिग्रह नन्दोपनन्दी, दाहः चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 354 // सुवर्णखले