SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 355 // नियुक्ति:४७८ | विजयानन्द पारणानि, नि०- पिट्ठीचंपा वासंतत्थ चउम्मासिएणखमणेणं / कयंगल देउलवरिसे दरिद्दथेरा य गोसालो॥ 478 // 2.3 उपोद्धातततो भगवं पिट्ठीचंपंगओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचित्तं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मझे वीरजिनादिदेवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअंसीयं पडति,ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ वक्तव्यताः। | सामुद्रिकः गोसालो भणति- एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाणि गायंति वायंति य, ताहे सो पुष्यो,गोशाल:तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अणुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि सुनन्दैः भणति, पुणोऽविणीणिओ, एवं तिण्णि वारा णिच्छूढो अतिणिओ य, ततो भणइ- जइ अम्हे फुडं भणामोतो णिच्छुभामो, तत्थऽण्णेहि भण्णइ- एस देवज्जयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुण्हिक्काणि अच्छह, सव्वाउज्जाणि यह सुवर्णखले खडखडावेह जहा से सद्दो न सुव्वति,0 पृष्ठचम्पा वर्षारात्रः तत्र चातुर्मासिकेन क्षपणेन / कृताङ्गलायां देवकुलं वर्षा दरिद्रस्थविराश्च गोशालः॥ 478 // 0 मुणी चाउम्मासिखमणेणं। 0 ततो दाहः, चम्पायां चतुर्मासः, भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थं वर्षारात्रं करोति, तत्र स चतुर्मासक्षपणं कुर्वन् विचित्रं कायोत्सर्गादिभिः करोति, ततो बहिः पारयित्वा कृताङ्गलां गतः, तत्र 8 गादिः दरिद्रस्थविरा नाम पाषण्डस्थाः समहेलाः सारम्भाः सपरिग्रहाः, तेषां वाटकस्य मध्ये देवकुलम्, तत्र स्वामी प्रतिमां स्थितः, तद्दिवसे च स्वल्पबिन्दु शीतं पतति, तेषा च तद्दिवसे जागरणम्, ते समहिला गायन्ति, तत्र गोशालो भणति- ईदृशोऽपि नाम पाषण्डो भण्यते सारम्भः समहिलच, सर्वे चैकत्र गायन्ति वादयन्ति च, तदा स तैर्निक्षिप्तः, स तत्र माघमासे तेन शीतेन सतुषारेण तिष्ठति संकुचितः, तैरनुकम्पयद्भिः पुनरप्यानीतः, पुनरपि भणति- पुनरपि नीतः, एवं त्रीन् वारान् बहिर्निक्षिप्तः आनीतश्च, ततो भणति- यदि वयं स्फुटं भणामः तदा निष्काश्यामहे, तत्रान्यैर्भण्यते- एष देवार्यस्य कोऽपि पीठमर्दवाहकश्छत्रधरो वा भविष्यति ततः तूष्णीकास्तिष्ठत, सर्वातोद्यानि वादयत यथा तस्य शब्दो न श्रूयते। कोल्लाके गोशालप्रव्रज्या, नियतिग्रहः, नन्दोपनन्दौ. विविधोपस देवानामागमनादिः। // 355 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy