________________ वृत्तियुतम् श्रीआवश्यक नि०- सावत्थी सिरिभद्दा निंदूपिउदत्त पयस सिवदत्ते / दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ॥४७९॥ नियुक्ति ततो सामी सावत्थिं गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह?, सिद्धत्थो भणतिभाष्यश्रीहारिक अज्ज अम्हं अंतरं, सो भणति- अज्ज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ- तुमे अज्ज माणुसमंसं खाइअवंति, सो भणति-तं अज्ज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं?, सो पहिंडिओ। तत्थ य सावत्थीए नयरीए भाग-१ // 356 // पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंदू, जिंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्ति पुच्छइ-किहवि मम पुत्तभंडं जीविज्जा?, सो भणति- जो सुतवस्सी तस्स तं गन्भं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडंतोतं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंतिअं- एत्थ मंसंकओ भविस्सइत्ति? ताहे तुट्टेण भुत्तं, गंतुं भणति- चिरं ते णेमित्तियत्तणं करेंतस्स अखंसि णवरि फिडिओ, सिद्धत्थो भणइ-न विसंवयति, जइ न & ®श्रावस्ती श्रीभद्रा निन्दुः पितृदत्तः पायसं शिवदत्तः। द्वारमग्निः नखा वाला हरिद्रः प्रतिमा अग्निः पथिकाः॥ 479 // 0 ततः स्वामी श्रावस्तीं गतः,तत्र स्वामी बहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति- यूयं चलत?, सिद्धार्थो भणति- अद्यास्माकमभक्तार्थः, स भणति- अद्याहं किं लपये आहारं?. तदा सिद्धार्थो भणतित्वयाऽद्य मनुष्यमांसं खादितव्यमिति, स भणति- तद् अद्य जेमामि यत्र मांससंभवो नास्ति, किमङ्ग पुनर्मनुष्यमांसं?, स प्रहिण्डितः। तत्र च श्रावस्त्यां नगर्यां पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा भार्या नाम, सा च निन्दुः, निन्दुर्नाम म्रियमाणप्रजनिका, सा शिवदत्तं नैमित्तिकं पृच्छति-कथमपि मम पुत्रभाण्डं जीवेत्?, स भणति- यः 8सुतपस्वी तस्मै तं गर्भ सुशोधितं रन्धयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्यान्यतो भतं द्वारं कर्याः. मा स ज्ञात्वा धाक्षीत इति. एवं तव स्थिरा प्रजा भविष्यति, तया तथा कृतम्, गोशालश्च हिण्डमानः तद्गृहं प्रविष्टः, तस्मै तत्पायसं मधुघृतसंयुक्तं दत्तम्, तेन चिन्तितं- अत्र मांसं कुतो भविष्यति इति, तदा तुष्टेन भुक्तम्, गत्वा | भणति- चिरं तव नैमित्तिकत्वं कुर्वतोऽद्यासि परं स्फिटितः, सिद्धार्थो भणति- न विसंवदति, यदि न. 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 479 सामुद्रिकः पुष्यो,गोशाल:, विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दौ, दाहः चम्पायां चतुमासः, विविधोपसगर्गादिः देवानामागमनादिः। नियतिग्रहा // 356 //