________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 126 // यथा खर: चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी न तु नैव सुगतेः सिद्धिदयिताया / 0.2 उपइति गाथार्थः॥१००॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो क्रमादिः, नियुक्ति: 101 द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह एकैकेन विना हते ते नि०- हयं नाणं कियाहीणं, हया अन्नाणओ किया।पासंतो पंगुलो दद्दो, धावमाणो अ अंधओ॥१०१॥ पवन्धवत् इयं निगदसिद्धैव, णवरं उदाहरणं- एगमि महाणगरे पलीवणं संवुत्तं, तंमि, य अणाहा दुवे जणा-पंगलो य अंधलोय, संयोगेन फलम्। ते णगरलोए जलणसंभमुन्भंतलोयणे पलायमाणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाणओऽवि पलायणमग्गं कमागएण अगणिणा दवो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अगणिभरियाए खाणीए पडिऊण दड्डो। एस दिठ्ठतो, अयमत्थोवणओ- एवं नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽविणाणरहियत्तणओत्ति / अत्र प्रयोगौ भवत:- ज्ञानमेव विशिष्टफलसाधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफलसाधिका, संज्ञानसंटङ्करहितत्वात्, नगरदाह एव अन्धस्य पलायनक्रियावत् / ___(r) परमुदाहरणं- एकस्मिन् महानगरे प्रदीपनं संवृत्तम्, तस्मिंश्च अनाथौ द्वौ जनौ- अन्धः पङ्गश्च, तौ नगरलोकान् ज्वलनसंभ्रमोद्धान्तलोचनान् पलायमानान् पश्यन्ती पङ्गुः गमनक्रियाऽभावात् जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धः अन्धोऽपि गमनक्रियायुक्तः पलायनमार्गमजानन् त्वरितं ज्वलनान्तिके (ज्वलनमार्गेण) गत्वाऽग्निभृतायां खनौ (०भृतेऽवटे) पतित्वा दग्धः / एष दृष्टान्तः, अयमत्रोपनयः (०मर्थोपनयः) - एवं ज्ञान्यपि क्रियारहितो न कर्माग्नेः पलायितुं समर्थः, इतरोऽपि // 126 // ज्ञानरहितत्वात् इति। प्रसाधकम्। 0 प्रसाधिका। सज्ज्ञान०19 वणगं। तम्मिवि। ( पंगुलओ अंधलओ या अंधओ य। ०माणे संते पं० / जाणतोऽवि / 45 नाणी।++हितो उण असमत्थो।