SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 125 // दीप क्षुष्मतो किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति / 0.2 उप क्रमादिः, स्म / एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविधशारीरमानसाक्षि नियुक्तिः वेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात्, 98-99 अन्धस्य परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्नेहविषयाँतुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् / आह- अज्ञानी कूर्मो निमज्जत्येव, कोटिवद चरणस्य मुधा इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमजति इति, उच्यते, चरणगुणैः विविधं- अनेकधा प्रकर्षेण हीनः चरणगुण- श्रुतं, च विप्रहीणः निमज्जति बह्वपि जानन्, अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः॥९७॥ प्रक्रान्तमेवार्थ समर्थयन्नाह सफलम्। नि०-सुबहुपि सुय महीयं किं काही? चरणविप्पहीणस्स / अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि // 18 // नियुक्ति: 100 नि०- अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स / इक्कोविजह पईवो सचक्खुअस्सा पयासेइ // 99 // चन्दनगर्दभ वदचरणो गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशदाढे अपि॥ ज्ञानी। 98-99 // आह- इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत एव, यत आह नि०- जहा खरो चंदणभारवाही, भारस्स भागी नहुचंदणस्स / एवं खुनाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गईए॥१०॥ ७व्यानुरक्त०। ७०त्रैव न्य० / 0 महियं। 0 मुक्कस्स 10 कोट्यपि / (c) तद्दे अपि। 0 सुग्गईए / दीपवत्सचरणस्य // 125 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy