________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 127 // फलम्। ॥१०१॥आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकमभावात्, सिकतातैल- 0.2 उपवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्यं हि प्रत्यक्षसिद्धम्, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते / क्रमादिः, नियुक्ति: 102 एव, न तु सिकतासु तैलम्, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामदृष्टकार्यसिद्धिरप्यविरुद्धव, तस्माद्यत्किञ्चिदेतत् / तथा एकैकेन विना किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव, यत आह हते ते पभवन्धवत् नि०- संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ / अंधो य पंगूय वणे समिच्चा, ते संपउत्ता नगरंपविट्ठा // 10 // संयोगेन किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकम्, केवलंतु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसम्बन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं समेत्येत्युक्तेऽपि तौ8 संप्रयुक्ता विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति। एत्थं उदाहरणं- एगंमि रण्णे रायभएण णगराओ उव्वसिय लोगो ठितो, पुणोवि धाडिभयेण य वहणाणि उज्झिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छुट्टकच्छो अग्गिंतेण पलायइ, पंगुणा भणितं-अंध! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं-कुतो पुण गच्छामि?, पंगुणा भणितं- अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्थो (r) एत्थ। (c) अत्रोदाहरणं- एकस्मिन्नरण्ये राजभयेन नगरात् उद्वस्य (उदुष्य) लोकः स्थितः, पुनरपि धाटिभयेन च वाहनानि उज्झित्वा पलायितः, तत्र द्वावनाथात्मानौ (०थप्रायौ), अन्धः पङ्गश्च उज्झितौ, गतायां धाट्यां लोकाग्निना वातेन वनदवो लग्नः, तौ च भीती, अन्धः छुट्टकच्छोऽग्निमार्गेण पलायते। पङ्गना // 127 // भणितं - अन्ध! मा इतो नेशः, इत एवाग्निः, तेन भणितं - कुतः पुनर्गच्छामि,? पङ्गना भणितं- अहमपि पुरतोऽ तिदूरे मार्गदेशनाऽसमर्थः 20 पवहणाणि / OR छुट्टकत्थो। 0 दसणा। हरण- एकस्मिन्नरण्ये राजभायां धाट्या लोकामिना वढना भणित- अहमपि