________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 128 // 0.2 उपक्रमादिः, नियुक्ति: 103 मोक्षे ज्ञानतपःसंयमव्यापारा:। पंगू, ता मं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवज्जिय अणुट्टितं पंगुवयणं, गया यखेमेण दोविणगरं ति। एस दिलुतो, अयमत्थोवणओ-णाणकिरियाहिं सिद्धिपुरंपाविज्जइत्ति / प्रयोगश्चविशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्कियोपलब्धिरूपत्वात्, अन्धपमवोरिव नगरावाप्तिरिति / यः पुनरभिलषितफलसाधको न भवति,ससम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टगमनक्रियाविकलविघटितैकचक्ररथवदिति व्यतिरेकः॥१०२॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह नि०-णाणं पयासगंसोहओतवो संजमोय गुत्तिकरो। तिण्हंपिसमाजोगे मोक्खो जिणसासणे भणिओ॥१०३॥ तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनोज्ञानादीनांस्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः। तत्र ज्ञायतेऽनेनेति ज्ञानम्, तच्च प्रकाशयतीति प्रकाशकम्, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते शोधयतीति शोधकम्, किं तदिति, आह- तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमिति यावत्, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् (पा०३-३-९४) आगन्तुक deg/ - पङ्गः, तत् मां स्कन्धे कुरु, येनाहिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि, तेन तथेति प्रतिपद्यानुष्ठितं पङ्गवचनम्, गतौ च क्षेमेण द्वावपि नगरमिति, एष दृष्टान्तः, अयमत्रोपनयः- ज्ञानक्रियाभ्यां सिद्धिपुरं प्राप्यत इति। ७०वाप्लेरिति / 0 रूपो। 0 इहग०। 8 // 128 //