SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 73 // सति, ततः परं अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति / पीठिका विशेषतस्तु ऊर्ध्वमधस्तिर्यक्च संस्थानविशेषादवसेयमिति। तथा जघन्यकमवधिक्षेत्रं देवानामित वर्त्तते, पञ्चविंशतिः तुशब्द- ०.१ज्ञान पञ्चकरूपा स्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेयम्, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां | नन्दी , त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति,वैमानिकानां तुजघन्यमङ्गलासङ्खयेयभाग- | नियुक्ति: 52 देवानामात्रमवधिक्षेत्रम्, तच्चोपपातकाले परभवसम्बन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव संभिण्णलोगनालि, पासंति अणुत्तरा मवधिः। देवा (51) इत्यलमतिविस्तरेणेति गाथार्थः॥५२॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शय- निर्यक्ति:५३ नाह जघन्येत्कृष्टौ प्रतिपात्यप्रनि०- उक्कोसोमणुएसुं, मणुस्सतिरिएसु य जहण्णो य। उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई॥५३॥ तिपातिनौ च। द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुष्याश्चतिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषुमनुष्यतिर्यक्षु / च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं प्रयोगः- मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुंशीलमस्येति प्रतिपाती, तत: परमप्रतिपात्येव, लोकमात्रादाववधिमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्य प्राक् प्रतिपादितत्वाद्वैमानिकानामवधेर्नात्र तदधिकारः। तत्र चतुर्णामपि निकायानाम्, तत्र वैमानिकानाम्, पृथगभिधानाभावात् / द्वितीयपादात् / तेषां जघन्येतरस्थित्योरर्धसागरोपमात् न्यूनत्वात्। तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पश्चाद्भावात्, तस्य चोक्तमानत्वात्। 0 कृत्य। 80वैमानिकावधिषु अनुत्तरोपपातिकावधेरेवोत्कृष्टत्वात् केवलमेतन्निर्दिष्टम् / ॐ भवगुणप्रत्ययसाधारणोऽवधिरिति। तान्दर्श०। ®तेरिच्छिएसु य जहण्णो। ®पडिवाई।® जघन्यतः® संभिण्णलोगनाडि पासंति अणुत्तरा देव इति सूत्रेण सव्वबहुअगणिजीआ इत्यनेन च।®स्मृतस्योपेक्षानहत्वं हि प्रसङ्गत्वम् / // 73 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy