________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 232 // वक्तव्यताः। आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्न्युत्पादोपदेशं न०३ उपोद्धातदत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ले वह्नयनुत्पत्तेरिति।सच भगवान् विजानाति-न होकान्त- नियुक्तिः, स्निग्धरूक्षयोः कालयोर्वयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते चचतुर्थभङ्गविकल्पितमप्याहार द्वितीयद्वारम्, कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः?, द्रुमघर्षात्, तं चोत्थितं प्रवृद्धज्वालावलीसनाथं वीरजिनादिभूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति, भाष्य:११ भीतानांपरिकथनं भीतपरिकथनम्, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति / भगवानाह- पार्श्वे त्यादि, सुगमम्, ते ह्यजानाना वह्नावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन्- स हि स्वयमेवौषधीभक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे। पिण्डं निधाय पत्रकाकारं निदर्येशानि कृत्वा इहैव पक्त्वा एतेषु पाकं निवर्तयध्वमित्युक्तवानिति, ते तथैव कृतवन्तः, इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नम् / अमुमेवार्थमुपसंहरन्नाह___भा०- पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसंमि / पयणारंभपवित्ती ताहे कासी अते मणुआ॥११॥ | भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्ध्या कार्या, यथा- प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि / उक्तमाहारद्वारम्, शिल्पद्वारावयवार्थाभिधित्सयाऽऽह // 232 // रः सन् कि०चतुर्भ०। 0 कुम्भाकार। 0 मिंठेण हत्थिपिंडे मट्टियपिंडं गहाय कुडगं च / निव्वत्तेसि अ तइया जिणोवइटेण मग्गेण॥१॥ निव्वत्तिए समाणे भण्णई राया तओ बहुजणस्स। एवइया भे कुव्वह पयट्टि पढमसिप्पं तु // 2 // (प्रक्षिप्ते अव्याख्याते च)।