SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, // 324 // वीरजिनादिवक्तव्यता:। भाष्यः 105-109 निष्क्रमणद्वारम्। भा०- एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं / अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं / / 105 / / एवं उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह- परिषदा परिवृतो भगवान् अभिस्तूयमानो गीर्भिः वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः।। भा०- उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ। सयमेव कुणइ लोअंसक्को से पडिच्छए केसे // 106 // उद्यानं संप्राप्तः, ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचम्, शक्रो देवराजा से तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः / / भा०- जिणवरमणुण्णवित्ता अंजणघणरुयगविमलसंकासा / केसाखणेण नीआखीरसरिसनामयं उदहिं // 107 // शक्रेण-जिनवरमनुज्ञाप्य अञ्जनं- प्रसिद्धं घनो- मेघः रुक्-दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् अञ्जनघनरुग्वत् विमलः संकाश:- छायाविशेषो येषां ते तथोच्यन्ते। अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः रुचकः कृष्णमणिविशेष एव, क एते?-केशाः, किं?-क्षणेन नीताः, कं?-क्षीरसदृशनामानमुदधिं क्षीरोदधिमिति गाथार्थः ॥अत्रान्तरे / च चारित्रं प्रतिपत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह-8 भा०- दिव्वो मणूसघोसो तूरनिनाओ असक्कवयणेणं / खिप्पामेव निलुक्को जाहे पडिवज्जइ चरित्तं // 108 // दिव्यो देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः सम्बन्धः, तथा तूर्यनिनादश्च शक्रवचनेन क्षिप्रमेव शीघ्रमेव निलुक्कोत्ति देशीवचनतो विरत: यदा यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः॥स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह भा०- काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे। सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो॥१०९॥ // 324 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy