________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 325 // कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह- सर्वं मे मम अकरणीयं न कर्त्तव्यम्, किं तदित्याह-8 0.3 उपोद्घातपापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितंसामायिकमुच्चारयतीतिगाथार्थः॥चारित्रप्रतिपत्ति- नियुक्तिः, काले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति / अत्रान्तरे कथानकं- द्वितीयद्वारम्, एगेण देवदूसेण पवएइ, एतं जाहे अंसे करेइ एत्थंतरा पिउवयंसो धिज्जाइओ उवढिओ, सो अदाणकाले कहिंपि पवसिओ वीरजिनादि वक्तव्यताः। आसी, आगओ भजाए अंबाडिओ, सामिणा एवं परिचत्तं, तुमंच पुण वणाइ हिंडसि, जाहि जड़ इत्थंतरेऽवि लभिजासि। भाष्यः१०५ सो भणइ- सामि! तुन्भेहिं मम न किंचि दिण्णं, इदाणिपि मे देहि। ताहे सामिणा तस्स दूसस्स अद्धं दिण्णं, अन्नं मे नत्थि निष्क्रमण द्वारम्। परिचत्तंति / तं तेण तुण्णागस्स उवणीअं जहा एअस्स दसिआओ बंधाहि। कत्तोत्ति पुच्छिए भणति- सामिणा दिण्णं, तुण्णाओ भणति-तंपिसे अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खमोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि / अलं प्रसङ्गेन // तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायंक्रमो, यत आह भा०-तिहिँ नाणेहिँ समग्गा तित्थयरा जाव हुंति गिहवासे / पडिवण्णंमि चरित्ते चउनाणी जाव छउमत्था॥११०॥ 0 एकेन देवदूष्येण प्रव्रजति, एतद् यदाऽसे करोति, अत्रान्तरे पितृवयस्यो धिग्जातीयः उपस्थितः, स च दानकाले कुत्रापि प्रोषितोऽभवत्, आगतो भार्यया 8 तर्जितः- स्वामिना एवं परित्यक्तम्, त्वं च पुनर्वनानि हिण्डसे, याहि यद्यत्रान्तरेऽपि लभेथाः। स भणति-स्वामिन्! युष्माभिर्मम न किश्चिदत्तम्, इदानीमपि मह्यं देहि। तदा स्वामिना तस्मै दूष्यस्याधं दत्तम्, अन्यन्मे नास्ति परित्यक्तमिति / तत्तेन तुन्नवायायोपनीतं यथैतस्य दशा बधान / कुत इति पृष्टे भणति - स्वामिना दत्तम्, तुन्नवायः // 325 // भणति- तदपि तस्याधं आनय, यदा पतति भगवतोऽसात्, ततोऽहं वयामि / तदा लक्षमूल्यं भविष्यतीति, ततस्तवाप्यधु ममाप्यर्धम्, प्रतिपन्नस्तदा प्रावलग्नः / शेषमुपरिष्टात् भणिष्यामि / 8