________________ गद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 0.2 द्वितीयद्वारम् / वृत्तियुतम् भाग-१ // 393 // पदेसणयं? किं पच्चक्खाणं?, भगवानाह- सादिदत्ता! दुविहं- पदेसणगं- धम्मियं अधम्मियं च / पदेसणं नाम उवएसो। पच्चक्खाणेऽवि दुविहे- मूलगुणपच्चक्खाणे उत्तरगुणपच्चक्खाणे य। एएहि पएहिं तस्स उवगतं / भगवंततो निग्गओ नि०-जंभियगामे नाणस्स उप्पया वागरेइ देविंदो। मिढियगामे चमरो वंदण पियपुच्छणं कुणइ // 524 // भियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ- जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पजिहिति / ततो सामी मिंढियागामंगओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो। नि०- छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए।खरओ विजो सिद्धत्थ पाणियओनीहरावेइ // 525 // ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविट्ठो, दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविट्ठा चरियगव्वस्स कज्जे, ताहे सो आगतो पुच्छति- देवजग! कहिं ते / बइल्ला?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जाव दोनिवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति / केइ भणंति- एक्का चेव जाव इयरेण प्रदेशनं? किं प्रत्याख्यानं?, भगवानाह-स्वातिदत्त! द्विविधं प्रदेशनं- धार्मिकमधार्मिकं च / प्रदेशनं नाम उपदेशः / प्रत्याख्यानमपि द्विविध- मूलगुणप्रत्याख्यानमुत्तर-2 गुणप्रत्याख्यानं च / एतैः पदैरुपगतं तस्य (ज्ञानीति)। ततो भगवानिर्गतः। 0 जृम्भिकाग्रामं गतः, तत्र शक्र आगतः, वन्दित्वा नाट्यविधिमुपदर्य व्यागृणोति-8 यथेयद्भिर्दिवसः केवलज्ञानमुत्पत्स्यते। ततः स्वामी मिण्डिकाग्रामं गतः, तत्र चमरो वन्दकः प्रियप्रच्छकश्चायाति, वन्दित्वा पृष्ट्वा च प्रतिगतः। 6 ततो भगवान् षण्माणी नाम ग्रामं गतः, तस्मादहिः प्रतिमया स्थितः, तत्र स्वामिसमीपे गोपो बलीवदौं त्यक्त्वा ग्रामं प्रविष्टः, दोहनानि कृत्वा निर्गतः, तौ च बलीवदौं अटवीं प्रविष्टौ चरणस्य कार्याय, तदा स आगतः पृच्छति- देवार्यक! क्व तौ बलीवदौ?, भगवान् मौनेन तिष्ठति, तदा स परिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावढे अपि मीलिते तदा मूले भग्ने, मा कश्चिदुत्खनीरिति / केचिद्भणन्ति एकैव यावदितरेण . वीरजिनादिवक्तव्यताः। | नियुक्तिः 524-525 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगांदिः दवानामा|गमनादि।