________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 55 // द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु पीठिका सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् / ०.१ज्ञान पशकरूपा क्षेत्रविभागान्व्याप्नोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा नन्दी, पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः॥ 31 // एवं तावजघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितम्, इदानीं विमध्या नियुक्ति: 31 उत्कृष्टावधप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य क्षेत्रम्। प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः नियुक्तिः 32-35 नि०-अंगुलमावलियाणं, भागमसंखिज्ज दोसुसंखिज्जा / अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं // 32 // अवधेः नि०- हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोद्धव्वो। जोयण दिवसपुहुत्तं, पक्खन्तो पण्णवीसाओ॥३३॥ क्षेत्रकाल प्रतिबन्धः नि०-भरहमि अद्धमासो, जंबूदीवंमिसाहिओ मासो। वासंचमणुअलोए, वासपुहत्तं च रुयगंमि // 34 // (मध्यमः)। नि०-संखिजंमि उ काले, दीवसमुद्दावि हुंति संखिज्जा। कालंमि असंखिन्जे, दीवसमुद्दा उभइयव्वा // 35 // प्रथमगाथाव्याख्या- अङ्गुलं क्षेत्राधिकारात् प्रमाणाङ्गलं गृह्यते, अवध्यधिकाराच्च उच्छ्रयाङ्गलमित्येके, आवलिका असंख्येयसमयसंघातोपलक्षितः कालः, उक्तं च- असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलियत्ति वुच्चति / असंख्याकाशप्रदेशानन्तरेणावगाहनाऽभावात् इतिमलधारिहेमचन्द्रपादाः। रूपिविषयत्वादवधेरलोके च तादृशद्रव्याभावादसंभवाभिधानतादोषनिराकरणायाह / // 55 // BO लोके तु सूक्ष्मसूक्ष्मतरादिवस्तुदर्शनेन सामर्थ्यवृद्धिः (विशेषावश्यके गाथा 606) / स्वापेक्षितजघन्यमध्यमोत्कृष्ट त्वात्। 7 असंख्येयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेत्युच्यते (अनुयोगद्वारवृत्तिः ४३०प०)।