________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 152 // सय० लो० 0.2 उपक्रमादिः, नियुक्तिः१२७ केवलिनः सर्वदर्शिता। मान० भोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः।। 126 // ततः स्थापना चेयं असङ्घये लो नि०-संभिण्णं पासंतोलोगमलोगंचसव्वओसव्वं तं नत्थिजंन पासइ भूयं भव्वं भविस्संच // 127 // & समेकीभावेन भिन्नं संभिन्नम्, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिद्रव्यं गृह्यते, कथं?- कालभावौ हि तत्पर्यायौ, ताभ्यांसमस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं पश्यन् उपलभमानो, लो. | माया० लोक्यत इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, अलोकोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तम्, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्या- सं० को० घेतावदेव विज्ञेयमिति, किमेकया दिशा?- नेत्याह- सर्वतः सर्वासु दिक्षु, तास्वपि किं कियदपि हास्यादि६ द्रव्यादि उत नेत्याह- सर्वं निरवशेषम्, अमुमेवार्थं स्पष्टयन्नाह- तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति स्त्री० भूतं अतीतम्, भवतीति भव्यम्, वर्तमानमित्यर्थः, भावकर्मणोः प्राप्तयोः भव्यगेयेत्यादिनिपातनात् न० (भव्यगेयप्रवचनीयोपस्थापनीयजन्याप्लाव्यापात्या वा)(पा० 3-4-68) कर्त्तरि सिद्धम्, भविष्य भावि . वा, चः समुच्चये इति गाथार्थः / / 127 // इत्थं तावदुपोद्धातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तंतपोनियमज्ञानवृक्षमारूढः केवली इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं / . अनन्ता० आचार्यपारम्पर्येण आयातम्, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदंप्रासङ्गिकं नियुक्तिसमुत्थानप्रसङ्गेनोक्तम्, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्गहं वाऽभिधातुकाम आह अप्र०-प्रत्या० दर्शन // 152