SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 151 // सप्तको निवृत्तिबादर उच्यते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् / 0.2 उपसूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्री भवति // 123 // स च महासमुद्रप्रतरणपरिश्रान्तवत् क्रमादिः, नियुक्तिः मोहसागरं तीर्वा विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकारः 124-126 नि०-वीसमिऊण नियंठो दोहि उसमएहि केवले सेसे। पढमे निदं पयलं नामस्स इमाओपयडीओ॥१२४ // क्षपक श्रेणिः , मध्यक्षेयाः नि०- देवगइआणुपुव्वीविउव्विसंघयण पढमवज्जाइ / अन्नयरं संठाणं तित्थयराहारनामंच॥१२५॥ द्विचरमे अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवर्जानि क्षपयति, निद्राद्याः तानि च षड् भवन्ति, तथा चोक्तं-वजरिसहनारायं पढमं बिइयं च रिसहनारायं / णारायमद्धणाराय कीलिया तह य छेवट्ठ॥१॥ (27), चरमे ज्ञानावरतथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि-चउरसे णग्गोहे मंडले साति वामणे खुजे / हुंडेवि असंठाणे जीवाणं छ मुणेयव्वा ॥१॥तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च / हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं // 2 // तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, चः समुच्चये // (124 -125 // नि०-चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं / पंचविहमंतरायं खवइत्ता केवली होइ // 126 // गमनिका- चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादिपञ्चविधमन्तरायं च दानलाभ 0 वज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् / नाराचमर्धनाराचं कीलिका तथैव सेवार्तम् // 1 // चतुरस्र न्यग्रोधं मण्डलं सादि वामनं कुब्जम् / हुण्डमपि च संस्थानानि जीवानां षट् मुणितव्यानि // 1 // तुल्यं विस्तृतबाहल्याभ्यां उत्सेधबहुलं च मडभकोष्ठं च / अधःकायमडभं सर्वत्रासंस्थित हुण्डम् / / 2 // णाद्याः। // 151 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy