________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 153 // नि०- जिणपवयणउप्पत्ती पवयणएगट्ठिया विभागोय। दारविही य नयविही वक्खाणविही य अणुओगो॥१२८॥ 0.2 उपइह जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च एतत् त्रितयमपि प्रसङ्गशेषम्, द्वाराणां विधिः द्वारविधिः, क्रमादिः, नियुक्ति: 128 विधानं विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थं अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधि प्रवचनोत्पत्तिः, रिति, अनुयोगस्तु सूत्रस्पर्शकनियुक्तिः सूत्रानुगमश्चेति समुच्चयार्थः / आह-चतुर्थमनुयोगद्वारंनयविधिमभिधाय पुनस्तृतीयानु- तदेकार्थिकत द्विभागी, द्वारयोगद्वाराख्यानुयोगाभिधानं किमर्थं ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थम्, तथाहि - नयानुगमौ प्रतिसूत्रं युगपद् / नयव्याख्यानअनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासेतुनयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात्। विध्यनुयोगा आह-चतुरनुयोगद्वारातिरिक्तव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं द्वाराणि (7) / नियुक्तिः विस्तरेणेति गाथार्थः // 128 // तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं 129-131 प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाह प्रवचन (5) सूत्रा(५)नुयोग नि०- एगट्ठियाणि तिण्णि उपवयण सुत्तं तहेव अत्थो / इक्विक्कस्स य इत्तो नामा एगट्ठिआ पंच / / 129 // नि०-सुय धम्म तित्थ मग्गो पावयणं पवयणंच एगट्ठा। सुत्तं तंतं गंथोपाढो सत्थं च एगट्ठा // 130 // कार्थिकानि। नि०- अणुओगोय नियोगो भास विभासा य वत्तियं चेव / अणुओगस्स उ एए नामा एगट्ठिआ पंच // 131 // एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातम्, सूचनात् सूत्रम्, अर्यत इत्यर्थः, चः समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानम्, सूत्रार्थौ तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तव्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, // 15 //