SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 258 // वक्तव्यताः। नि०- बहलीअडंबइल्लाजोणगविसओ सुवण्णभूमी अ / आहिंडिआ भगवआ उसभेण तवंचरंतेणं // 336 / / 0.3 उपोद्घातनि०- बहली अजोणगा पल्हगा य जे भगवया समणुसिट्ठा। अन्ने य मिच्छजाई ते तइआ भद्दया जाया॥३३७॥ नियुक्तिः, नि०- तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो।अट्ठावओणगवरो अग्ग (य) भूमी जिणवरस्स // 338 // 0.3.2 द्वितीयद्वारम्, नि०- छउमत्थप्परिआओवाससहस्संतओ पुरिमताले।णग्गोहस्सय हेट्ठा उप्पण्णं केवलं नाणं // 339 // वीरजिनादिनि०- फग्गुणबहुले एक्कारसीइ अह अट्ठमेण भत्तेणं / उप्पण्णंमि अणंते महव्वया पंच पण्णवए। 340 // 9 आसां भावार्थः सुगम एव, नवरं- अनुरूपक्रियाऽध्याहारः कार्यः, यथा- कल्लं- प्रत्यूषसि सर्वा पूजयामि भगवन्तं नियुक्तिः 8|335-341 आदिकर्तारं अहमिति-आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रंतु चकारेत्यादिगाथाषट्काक्षरार्थः ॥३३५-३४०॥महाव्रतानि धर्मचक्रमपञ्च प्रज्ञापयतीत्युक्तम्, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाह नार्यविहारः नि०- उप्पण्णंमि अणंते नाणे जरमरणविप्पमुक्कस्स। तो देवदाणविंदा करिति महिमं जिणिंदस्स // 341 // पुरिमताले केवलं। उत्पन्ने- घातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरा- वयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां नियुक्ति: 342 विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां- ज्ञानपूजां जिनवरेन्द्रस्य / देवेन्द्रग्रहणा-8 ज्ञानचक्रो त्पातौ। द्विमानिकज्योतिष्कग्रहः, दानवेन्द्रग्रहणाद्भवनवासिव्यन्तरेन्द्रग्रहणम् / सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानिल कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः // 341 // इदानीमुक्तानुतार्थसंग्रहपरांसंग्रहगाथामाह // 258 // नि०- उज्जाणपुरिमताले पुरी (इ) विणीआइ तत्थ नाणवरं। चक्कुप्पाया य भरहे निवेअणंचेव दोण्हंपि॥३४२॥ 7 चक्कुपाओ य (स्यात् ) /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy