________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 257 // नि०-केई तेणेव भवेण निव्वुआ सव्वकम्मउम्मुक्का / अन्ने तइअभवेणं सिज्झिस्संति जिणसगासे // 334 // 0.3 उपोद्घात__ अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा- गजपुर नगरमासीत्, श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं भगवन्तमधिकृत्य नियुक्तिः, प्रवर्तितम्, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति-श्रेयांसेन यत्र भगवता पारितंतत्र तत्पादयोर्मा 0.3.2 द्वितीयद्वारम्, कश्चिदाक्रमणं करिष्यतीति भक्त्या रत्नमयं पीठं कारितम् / गुरुपूजेति- तदर्चनं चक्रे इति / अत्रान्तरे भगवतः तक्षशिलातले वीरजिनादिगमनं बभूव, भगवत्प्रवृत्तिनियुक्तपुरुषैर्बाहुबलेनिवेदनं च कृतमित्यक्षरगमनिका / एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या / वक्तव्यताः। नियुक्तिः गमनिका कार्येति गाथार्थः // 322-334 // इदानीं कथानकशेषं-बाहुबलिणा चिंतिअं-कल्ले सव्विड्डीए वंदिस्सामित्ति 324-334 निग्गतोपभाए, सामीगतो विहरमाणो, अदिढे अद्धिति काऊण जहिं भगवंवुत्थो तत्थ धम्मचक्वंचिंधंकारियं, तंसव्वरयणामयं / जिनपारणजोयणपरिमंडलं पंचजोयसियदंडं। सामीवि बहलीयडंबइल्लाजोणगविसयाइएसु निरुवसग्गं विहरंतो विणीअणगरीए स्थानदातृ वृष्टिदातृउज्जाणत्थाणं पुरिमतालं नगरं संपत्तो। तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि णिग्गोहपायवस्स हेट्ठा गतयः। अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासाढणक्खत्ते पव्वजादिवसाओ आरम्भ वाससहस्संमि अतीते नियुक्तिः 335 धर्मचक्रमभगवओ तिहुअणेक्कबंधवस्स दिव्वमणंतं केवलनाणमुप्पण्णंति / अमुमेवार्थमुपसंहरन् गाथाषट्कमाह नार्यविहारः। नि०- कल्लं सव्विड्डीए पूएमहऽद? धम्मचक्कं तु / विहरइ सहस्समेगं छउमत्थो भारहे वासे // 335 // 0 बाहुबलिना चिन्तितं - कल्ये सर्वा वन्दिष्य इति निर्गतः प्रभाते, स्वामी गतः विहरन्, अदृष्ट्वाऽधृतिं कृत्वा यत्र भगवानुषितस्तत्र धर्मचक्रं चिह्न कारितम्, तत् सर्वरत्नमयं योजनपरिमण्डलं पञ्चयोजनोच्छ्रितदण्डम् / स्वाम्यपि बहुल्यडम्बइल्लायोनकविषयादिकेषु निरुपसर्ग विहरन् विनीतनगर्या उद्यानस्थानं पुरिमतालं नगरं 8 संप्राप्तः। तत्र च उत्तरपूर्वदिग्भागे शकटमुखं नाम उद्यानम्, तस्मिन् न्यग्रोधपादपस्याधः अष्टमेन भक्तेन पूर्वाह्वदेशकाले फाल्गुनकृष्णैकादश्यां उत्तराषाढानक्षत्रे प्रव्रज्यादिवसादारभ्य वर्षसहस्रेऽतीते भगवतस्त्रिभुवनैकबान्धवस्य दिव्यमनन्तं केवलज्ञानमुत्पन्नमिति / // 257 //