SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 315 // 73-75 करोति शक्रो देवराजः सुधर्मायां सभायां व्यवस्थित इति गाथार्थः // किंभूतमित्यत आह 0.3 उपोद्घात____ भा०- बालो अबालभावो अबालपरक्कमो महावीरो।न हुसक्कइ भेसेउं अमरेहिँ सइंदएहिंपि॥७३॥ नियुक्तिः, 0.3.2 बालः न बालभावोऽबालभावः, भाव:- स्वरूपम्, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः- चेष्टा, शूर वीर विक्रान्ता | द्वितीयद्वारम्, विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं अमरैः देवैः सेन्ट्रैरपीति वक्तव्यताः। गाथार्थः॥ भाष्यः भा०- तं वयणं सोऊणं अह एगुसुरो असद्दहंतो उ।एइ जिणसण्णिगासंतुरिअंसो भेसणट्ठाए॥७४॥ भेषणद्वारम्। तद्वचनं श्रुत्वा अथैकः सुरो देवः अश्रद्धानस्तु- अश्रद्दधान इत्यर्थः, एति आगच्छति जिनसन्निकाशं जिनसमीपं त्वरितमसौ,8 किमर्थ?- भेषणार्थं भेषणनिमित्तमिति गाथार्थः / स चागत्य इदं चक्रे भा०- सप्पंच तरुवरंमी काउंतिदूसएण डिंभं च / पिट्ठी मुट्ठीइ हओ वंदिअवीरं पडिनिअत्तो॥७५॥ __अस्या भावार्थः कथानकादवसेयः, तच्चेदं-देवो भगवओसकासमागओ, भगवंपुणचेडरूवेहिंसमंरुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हे?ओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ- एत्थ ताव न 0 देवो भगवतः सकाशमागतः, भगवान्पुनः चेटरूपैः समं वृक्षक्रीडया क्रीडति, तेषु वृक्षेषु यः प्रथममारोहति यश्च प्रथममवरोहति स चेटरूपाणि वाहयति, स च 8 // 315 // देव आगत्याधो वृक्षस्य सर्परूपं विकुळ तिष्ठति उपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्त्यक्तः,तदा देवश्चिन्तयति- अत्र तावन्न /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy