________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 314 // भा०-खोमं कुंडलजुअलं सिरिदामंचेव देइ सक्कोसे। मणिकणगरयणवासं उवच्छुभे जंभगा देवा // 67 // क्षौमं देववस्त्रं कुण्डलयुगलं कर्णाभरणं श्रीदाम अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः से तस्य / इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः / जृम्भकाः व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः॥ भा०- वेसमणवयणसंचोइआ उ ते तिरिअजंभगा देवा / कोडिग्गसो हिरण्णं रयणाणि अतत्थ उवणिंति // 68 // वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः। तिर्यगिति तिर्यग्लोकजृम्भकाः कोट्यग्रशः कोटीपरिमाणतः हिरण्यं | अघटितरूपं रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः // गतमभिषेकद्वारम्, इदानीं वृद्धिद्वारावयवार्थमाह ___ भा०- अह वडइ सो भयवं दिअलोअचुओ अणोवमसिरीओ।दासीदासपरिवुडो परिकिण्णो पीढमद्देहिं // 19 // __ अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः परिकीर्णः पीठमर्दैः महानृपतिभिः परिवृत इति गाथार्थः॥ द्वारम् // भा०- असिअसिरओ सुनयणो०॥७॥ भा०- जाईसरो अभयवं०॥७१॥ गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् // भेषणद्वारावयवार्थमाह भा०- अह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झंमि। संतगुणुक्लित्तणयं करेइ सक्को सुहम्माए // 72 // अथ अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनं- शब्दनमिति समासः, 7 गुणकित्तणयं (वृत्तौ)। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य: 67-69 जन्ममहिमा वृद्धिद्वारंच। भाष्यः 70-72 भेषणद्वारम्। // 314 //