SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 316 // छलिओ। अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउव्विऊण सामिणा समं अभिरमइ, तत्थ सामिणा सो 0.3 उपोद्धातजिओ, तस्स उवरिं विलग्गो, सो य वहिउंपवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा नियुक्तिः, 0.3.2 तत्थेव णिब्बुड्डो, एत्थविन तिण्णो छलिउं, देवो वंदित्ता गओ। अयं पुनरक्षरार्थ:- सर्पच तरुवरे कृत्वा तेन्दूसकेन क्रीडाविशेषेण द्वितीयद्वारम्, हेतुभूतेन डिम्भं च बालरूपं च, कृत्वेत्यनुवर्त्तते / पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त इत्यक्षरार्थः / अन्यदा वीरजिनादि वक्तव्यताः। भगवन्तमधिकाष्टवर्ष कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ / आह च भाष्यः भा०- अह तं अम्मापिअरो जाणित्ता अहिअअट्ठवासं तु / कयकोउअलंकारं लेहायरिअस्स उवणिंति // 76 // 76-77 लेखनशाला ___ अथ अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षं तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति एन्द्रव्याकरणं समासः, तं लेखाचार्याय उपाध्यायायेत्यर्थः / उवणेति त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा उवणेसु तदा उपनीतवन्त इति गाथार्थः॥ अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायेदं प्रयोजनं अहो खल्वपत्यस्नेहविलसितं भुवनगुरुमातापित्रो: येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पि-8 तयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् / अमुमेवार्थं प्रतिपादयति भाष्यकारः सक्को अ० इत्यादिनेति। भा०-सको अतस्समक्खं भगवंतं आसणे निवेसित्ता। सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं॥७७॥ // 316 // - छलितः / अथ पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्वेटरूपं विकुळ स्वामिना सममभिरमते,तत्र स्वामिना स जितः तस्योपरि विलग्नः, स च वर्धितुं प्रवृत्तः पिशाचरूपं विकुळ, तथा स्वामिनाऽभीतेन तलप्रहारेण प्रहतः यथा तत्रैव निमग्नः, अत्रापि न शक्तश्च्छलितुम्, देवो वन्दित्वा गतः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy