SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 254 // सोऽवि अणुपव्वइओ, तेण तत्थ सुयं जहा- एस वइरणाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति / तस्स य 0.3 उपोद्धातमणुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवढिओ, कप्पइत्ति सामिणा पाणी पसारिओ, सव्वो निसिट्ठो नियुक्तिः, 0.3.2 पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्डइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिव्वाणि द्वितीयद्वारम् , पाउन्भूयाणि, तंजहा- वसुहारा वुट्ठा१चेलुक्खेवो कओ२ आहयाओ देवदुंदुहीओ ३गंधोदककुसुमवरिसं मुक्कं 4 आगासे वीरजिनादिय अहोदाणं घुटुंति 5 / तओतं देवसंनिवाअंपासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने यरायाणो, ताहे सेजंसोते वक्तव्यताः। नियुक्तिः पण्णवेइ- एवं भिक्खा दिज्जइ, एएसिं च दिण्णे सोग्गती गम्मइ, ततो ते सव्वेऽवि पुच्छंति- कहं तुमे जाणियं? जहा 320-322 सामिस्स भिक्खा दायव्वत्ति, सेजंसोभणइ-जाइसरणेण, अहंसामिणा सह अट्ठ भवग्गहणाई अहेसि, तओतेसंजायकोउहल्ला पञ्चदिव्यानि श्रेयांसात्पारणं, भणंति- इच्छामो णाउं अट्ठसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छताणं अप्पणो सामिस्स यह तक्षशिलाअट्ठभवसंबद्धं कहं कहेइ जहा वसुदेवहिंडीए, ताणि पुण संखेवओ इमाणि, तंजहा- ईसाणे सिरिप्पभे विमाणे भगवं. सोऽप्यनुप्रव्रजितः, तेन तत्र श्रुतं यथा- एष वज्रनाभो भरते प्रथमतीर्थकरः भविष्यतीति, तदेष स भगवानिति / तस्य च मनुष्य इक्षुरसघटेन सहागतः, तं गृहीत्वा भगवन्तमुपस्थितः, कल्पत इति स्वामिना पाणी प्रसारितौ, सर्वो निसृष्टः पाण्योः, अच्छिद्रपाणिर्भगवान्, उपरि शिखा वर्धते, न चाधः पतति, भगवत एषा लब्धिः, भगवता स पारितः, तत्र दिव्यानि प्रादुर्भूतानि- तद्यथा- वसुधारा वृष्टा 1 चेलोत्क्षेपः कृतः 2 आहता देवदुन्दुभयः 3 गन्धोदककुसुमवर्षा मुक्ता 4 आकाशे चाहोदानं घुष्टमिति 5 / ततस्तं देवसंनिपातं दृष्ट्वा लोकः श्रेयांसगृहमुपागतः, ते तापसा अन्ये च राजानः, तदा श्रेयांसस्तान् प्रज्ञापयति- एवं भिक्षा दीयते, एतेभ्यश्च दत्ते सुगतिर्गम्यते, ततस्ते सर्वेऽपि पृच्छन्ति- कथं त्वया ज्ञातं? यथा स्वामिने भिक्षा दातव्येति, श्रेयांसो भणति- जातिस्मरणेन, अहं स्वामिना सहाष्टौ भवग्रहणान्यभूवम्, // 254 // ततस्ते संजातकौतूहला भणन्ति- इच्छामो ज्ञातुम्, अष्टसु भवग्रहणेषु कस्कस्त्वं स्वामिनोऽभव इति, ततः स तेभ्यः पृच्छद्भय आत्मनः स्वामिनश्चाष्टभवसंबद्धां कथा कथयति यथा वसुदेवहिण्ड्याम्, तानि पुनः संक्षेपत इमानि, तद्यथा- ईशाने श्रीप्रभे विमाने भगवान् , गमनम्।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy