SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 253 // नि०- गयउर सिजंसिक्खुरसदाण वसुहार पीढ गुरुपूआ। तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव // 322 // अस्या भावार्थः कथानकादवबोद्धव्यः। तच्चेदं-कुरुजणपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पश्वयं सामवण्णं पासति, ततो तेण अमयकलसेण अभिसित्तो अब्भहिअंसोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियंपासति, नवरं सिज्जंसेण हक्खुत्तं, सोय अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुझंतो दिट्ठो, सिजंसेण साहज्जं दिण्णं, ततो णेण तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण जाणंति- किं भविस्सइत्ति, नवरं राया भणइ- कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उडिओ अत्थाणीओ, सिज्जंसोऽवि गओ नियगभवणं, तत्थ य ओलोयणढिओ पेच्छति सामिपविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिट्ठपुव्वं? जारिसंपपितामहस्सत्ति, जाती संभरिता-सो पुव्वभवे भगवओसारही आसि , तत्थ तेण वइरसेणतित्थगरो तित्थयरलिंगेण दिट्ठोत्ति, वइरणाभे य पव्वयंते 0 पेढ०। 7 दूल०10 कुरुजनपदे गजपुरनगरे बाहुबलिपुत्रः सोमप्रभः, तस्य पुत्रः श्रेयांसो युवराजः, स स्वप्ने मन्दरं पर्वतं श्यामवर्णमपश्यत्, ततस्तेन अमृतकलशेनाभिषिक्त अभ्यधिकं शोभितुमारब्धः, नगरश्रेष्ठी सुबुद्धिनामा, स सूर्यस्य रश्मिसहस्रं स्थानात् चलितं अपश्यत्, नवरं श्रेयांसेन अभिक्षिप्तम्, स चाधिकतरं तेजः संपूर्णो जातः, राज्ञा स्वप्ने एकः पुरुषो महाप्रमाणो महता रिपुबलेन सह युध्यमानो दृष्टः, श्रेयांसेन साहाय्यं दत्तम् , ततोऽनेन तद्बलं भग्नमिति, तत आस्थानिकायां एकतो मिलिताः, स्वप्नान् साधयन्ति, न पुनर्जानन्ति- किं भविष्यतीति, नवरं राजा भणति- कुमारस्य महान् कोऽपि लाभो भविष्यतीति भणित्वा उत्थित आस्थानिकातः, श्रेयांसोऽपि गतो निजकभवनम्, तत्र चावलोकनस्थितः पश्यति स्वामिनं प्रविशन्तम्, स चिन्तयति- क्व मया ईदृशं नेपथ्यं दृष्टपूर्वं यादृशं प्रपितामहस्येति, जातिः स्मृता,- स पूर्वभवे भगवतः सारथिरासीत्, तत्र तेन वज्रसेनतीर्थकरस्तीर्थकरलिङ्गेन दृष्ट इति, वज्रनाभे च प्रव्रजति 20 थाणाओ। 0 साहियं / ०पुरे / द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 320-322 पञ्च दिव्यानि श्रेयांसात्पारणं, तक्षशिलागमनम्। // 253 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy