________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 252 // पट्टांशुकानि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्त्र्यत इति / वर्तमाननिर्देशप्रयोजनं पूर्ववदिति . 0.3 उपोद्घातगाथार्थः / / 318 // एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाह नियुक्तिः, 0.3.2 नि०-संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण / सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ॥३१९॥ द्वितीयद्वारम् , संवत्सरेण भिक्षा लब्धाः, ऋषभेण लोकनाथेन- प्रथमतीर्थकृता, शेषैः- अजितादिभिः भरतक्षेत्रतीर्थकृद्भिः द्वितीयदिवसे वीरजिनादि वक्तव्यताः। लब्धाः प्रथमभिक्षा इति गाथार्थः॥३१९॥ तीर्थकृतांप्रथमपारणकेषु यद्यस्य पारणकमासीत् तदभिधित्सुराह नियुक्तिः नि०- उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स। सेसाणं परमण्णं अमयरसरसोवमं आसी॥ 320 // 318-319 कन्यादिभिऋषभस्य तु इक्षुरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणां- अजितादीनां परमं च तदन्नं च परमानं- पायसलक्षणम्, निमन्त्रणं संवत्सरेणेक्षुकिंविशिष्टमित्याह- अमृतरसवद्रसोपमा यस्य तद् अमृतरसरसोपममासीदिति गाथार्थ : ॥३२०॥तीर्थकृतांप्रथमपारणकेषु रसभिक्षा। यद्वृत्तं तदभिधित्सुराह नियुक्तिः 320-321 नि०-घुटुंच अहोदाणं दिव्वाणि अआहयाणि तूराणि / देवा य संनिवइआवसुहारा चेव वुट्ठा य॥ 321 // पञ्चदिव्यानि देवैराकाशगतैः घुष्टं च अहोदानमिति- अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं भवतामित्यर्थः, तथा श्रेयांसात्पारणं, तक्षशिलादिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सन्निपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः / / गमनम्। 321 // एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराह 0 पट्टदेवाङ्गादीनि। 0 नास्ति पदद्वयमिदम् / // 252 //