________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 251 // दायव्वं, मा एयं जाएह, अहं तुब्भं भगवओभत्तीए देमि, सामिस्स सेवा अफला मा भवउत्तिकाउंपढियसिद्धाणं गंधव्वपन्नगाणं 0.3 उपोद्घातअडयालीसं विज्जासहस्साई गिण्हह, ताण इमाओ महाविजाओ चत्तारि, तंजहा- गोरी गंधारी रोहिणी पण्णत्तित्ति, तं नियुक्तिः, गच्छह तुन्भे विजाहररिद्धीएसयणंजणवयंच उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए रहनेउरचक्कवालपामोक्खे द्वितीयद्वारम्, गगणवल्लभपामोक्खे य पण्णासं सद्धिं च विज्जाहरणगरे णिवेसिऊण विहरह / तओ ते लद्धप्पसाया कामियं पुप्फयविमाणं वीरजिनादि वक्तव्यता:। विउव्विऊण भगवंतं तित्थयरं नागरायं च वंदिऊण पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा नियुक्ति: 317 विणीयनगरिमुवगम्म भरहस्स रण्णो तमत्थं निवेदित्ता सयणं परियणं गहाय वेयढे पव्वए णमी दाहिणिल्लाए विज्जाहरसेढीए आहाराऽविणमी उत्तरिल्लाए पण्णासं सद्धिं च विजाहरनगराइ निवेसिऊण विहरंति। अत्रान्तरे लाभात्तापसाः, नमिविनम्योनि०- भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो। कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिंच॥३१८॥ विद्याधरत्वम् / भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः-निष्प्रकम्पचित्त इत्यर्थः। नियुक्ति: 318 कन्यादिभिसंवत्सरं वर्षं न अशितः अनशितः विहरन् भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च (श्चेति) कृत्वा कन्याभिर्निमन्त्र्यते, वस्त्राणि निमन्त्रणं संवत्सरेणेक्षुNA दातव्यम्, मैनं याचिष्टम्, अहं वां भगवतो भक्त्या ददामि, स्वामिनः सेवाऽफला मा भूदितिकृत्वा पठितसिद्धानां गन्धर्वप्रज्ञकानां अष्टचत्वारिंशत् विद्यासहस्राणि रसभिक्षा। गृह्णीतम्, तासामिमा महाविद्याश्चतस्रः, तद्यथा- गौरी गान्धारी रोहिणी प्रज्ञप्तिरिति, तद् गच्छतं युवा विद्याधरा स्वजनं जनपदं चोपप्रलोभ्य दक्षिणस्यामुत्तरस्यां च विद्याधरश्रेण्या रथनूपुरचक्रवालप्रमुखाणि गगनवल्लभप्रमुखाणि च पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतम्। ततस्तौ लब्धप्रसादौ कामितं पुष्पकविमान 8 // 251 // विकुळ भगवन्तं तीर्थकरं नागराजं च वन्दित्वा पुष्पकविमानारूढौ कच्छमहाकच्छाभ्यां भगवत्प्रसादं उपदर्शयन्तौ विनीतानगरीमुपागम्य भरताय राज्ञे तमर्थं निवेद्यह स्वजनं परिजनं गृहीत्वा वैताढ्ये पर्वते नमिर्दाक्षिणात्यायां विद्याधरश्रेण्यां विनमित्तरायां पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतः। ॐ दोवि। ०मतिगम्म।