________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 250 // किमस्माभिः कर्त्तव्यं? किं वा नेति, ततः शोभनं भवेत्, इदानीं तु एतावद्युज्यते- भरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण 0.3 उपोद्घातचासितुं न शक्यत इत्यतोवनवासोनः श्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम नियुक्तिः, इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कलचीरधारिणःखल्वाश्रमिणः संवृत्ता इति, आह चवनमध्ये 0.3.2 द्वितीयद्वारम्, तापसा जाताः इति गाथार्थ : // तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ, तौल च वनाश्रयणकाले ताभ्यामुक्तौ- दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तद्यथा- यूयं स्वगृहाणीति, अथवा वक्तव्यताः। भाष्य:३१ भगवन्तमेव उपसर्पथः,स वोऽनुकम्पयाऽभिलषितफलदो भविष्यति, तावपिच पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भिक्षाभिक्षाभगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्यमानं क्षरा ज्ञानेन आहारासुगन्धिकुसुमप्रकरंच अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य ऽलाभः। पुनस्तदुभयपाधै खड्गव्यग्रहस्तौ तस्थतुः / तथा चाह नियुक्तिकारः नियुक्ति: 317 नि०- नमिविनमीणंजायण नागिंदो विजदाण वेअहे। उत्तरदाहिणसेढी सट्ठीपण्णासनगराई। 317 // आहाराऽ लाभात्तापसाः, अक्षरगमनिका- नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितम्, वैताढ्ये पर्वते उत्तरदक्षिणश्रेण्योः / नमिविनम्योयथायोगंषष्टिपञ्चाशन्नगराणि निविष्टानीतिगाथाक्षरार्थः॥३१७॥भावार्थ: कथानकादवसेयः, तच्चेदं- अन्नया धरणो नागराया विद्याधरत्वम्। भगवंतं वंदओ आगओ, इमेहि य विण्णविअं, तओ सोते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि // 250 // Oनेदम् प्र०1०चा। 0 अन्यदा धरणो नागराजः भगवन्तं वन्दितुमागतः, आभ्यां विज्ञप्तं च, ततः स तौ तथा याचमानौ भणति- भगवान् त्यक्तसङ्गः, नैतस्य विद्यते किञ्चि