________________ तो नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 255 // ललिअंगओ अहेसि, सेज्जंसो से सयंपभादेवी पुव्वभवनिन्नामिआ 1 पुव्वविदेहे पुक्खलावइविजए लोहग्गले नयरे भगवं 0.3 उपोद्घातवइरजंघो आसि, सिजंसो से सिरिमती भारिया 2 तत्तो उत्तरकुराए भगवं मिहुणगो सेजंसोऽवि मिहुणिआ अहेसि 3 ततो 0.3.2 सोहम्मे कप्पे दुवेऽवि देवा अहेसि 4 ततो भगवं अवरविदेहे विजपुत्तो सेजंसो पुण जुण्णसेट्ठिपुत्तो केसवो नाम छट्ठो मित्तो द्वितीयद्वारम् , अहेसि 5 ततो अचुए कप्पे देवा 6 ततो भगवं पुंडरीगिणीए नगरीए वइरणाहो सेजंसो सारही 7 ततो सव्वट्ठसिद्धे विमाणे देवा वीरजिनादि वक्तव्यता:। 8 इह पुण भगवओ पपोत्तो जाओ सेज्जंसोत्ति / तेसिंच तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिण्णत्ति। नियुक्तिः ततो जणवओ एवं सोऊण सेजंसं अभिणंदिऊण सट्ठाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ ताणि |320-322 पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ रयणामयंपेढं करेइ, तिसंझंच अच्चिणइ, विसेसेण य पव्वदेसकाले अच्चिणेऊण पञ्च दिव्यानि श्रेयांसात्पारणं, भुंजइ, लोगो पुच्छइ- किमेयंति, सेजंसो भणति- आदिगरमंडलगंति, ततो लोगेणवि जत्थ जत्थ भगवं ठितो तत्थ तत्थ तक्षशिलापेढं कयं, तं च कालेण आइच्चपेढं संजायंति गाथार्थः // एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः गमनम्। - ललिताङ्गक आसीत्, श्रेयांसस्तस्य स्वयंप्रभा देवी पूर्वभवनिर्नामिका 1 पूर्वविदेहेषु पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजङ्घ आसीत्, श्रेयांसस्तस्य श्रीमती भार्या 2 तत उत्तरकुरुषु भगवान् मिथुनकः श्रेयांसोऽपि मिथुनिका आसीत् 3 ततः सौधर्मे कल्पे द्वावपि देवौ अभूताम् 4 ततो भगवानपरविदेहेषु वैद्यपुत्रः श्रेयांसः पुनर्जीर्णश्रेष्ठिपुत्रः केशवनामा षष्ठं मित्रमभूत् 5 ततोऽच्युते कल्पे देवौ 6 ततो भगवान् पुण्डरीकिण्यां नगयाँ वज्रनाभः श्रेयांसः सारथिः 7 ततः सर्वार्थसिद्धे विमाने देवी 8 इह पुनर्भगवतः प्रपौत्रो जातः श्रेयांस इति / तेषां च त्रयाणामपि स्वप्नानामेतदेव फलं- यत् भगवते भिक्षा दत्तेति / ततो जनपद एवं श्रुत्वा श्रेयांसमभिनन्द्य स्वस्थान गतः, श्रेयांसोऽपि भगवान् यत्र स्थितः प्रतिलम्भितः तानि चरणानि मा पादैराक्रमिषमिति भक्त्या तत्र रत्नमयं पीठं करोति, त्रिसन्ध्यं चार्चयति, विशेषेण च पर्वदेशकालेऽर्चयित्वा भुङ्क्ते, लोकः पृच्छति- किमेतदिति, श्रेयांसो भणति-आदिकरमण्डलमिति, ततो लोकेनापि यत्र यत्र भगवान् स्थितः तत्र तत्र पीठं कृतम्, तत्र कालेनादित्यपीठं संजातमिति। // 255 //