________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 334 // चिंतेइ- सो तं देवज्जयं मारित्ता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा- तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पञ्जुवासंता दिट्ठा, दामदुगंच सुरहिकुसुममयं, गोवग्गो अ पञ्जुवासेतो, पउमसरो विबुद्धपंकओ, सागरो अमे नित्थिण्णोत्ति, सूरो अपइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूढोमित्ति / लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअंदिव्वगंधचुण्णपुप्फवासंच पासंति, भट्टारगंच अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति- जहा देवज्जएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिंदटुंवंदिअभणियाइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कज्झाणं काहिसि, जो विचित्तो कोइलो तं दुवालसंग पण्णवेहिसि, गोवग्गफलंच तेचउव्विहोसमणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउव्विहदेवसंघाओ भविस्सइ, स्वामिनः, तत्र लोकश्चिन्तयति- स तं देवार्य मारयित्वेदानीं क्रीडति, तत्र स्वामी देशोनान् चतुरो यामान् अतीव परितापितः प्रभातकाले मुहूर्तमात्रं निद्राप्रमादं गतः, तत्रेमान् दश महास्वप्नान् दृष्ट्वा प्रतिबुद्धः, तद्यथा- तालपिशाचो हतः, श्वेतशकुनः चित्रकोकिलश्च द्वावपि एतौ पर्युपासमानौ दृष्टी, दामद्विकं च सुरभिकुसुममयम्, गोवर्गश्च पर्युपासमानः, पद्मसरः विबुद्धपङ्कजम्, सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन्, अन्त्रैश्च मया मानुषोत्तरो वेष्टित इति, मन्दरं चारूढोऽस्मीति / लोकः प्रभाते आगतः, उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्षं च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्गम, तदा स लोकः सर्वः स्वामिनः उत्कृष्ट 8सिंहनादं कुर्वन् पादयोः पतितो भणति - यथा- देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्वा वन्दित्वा भणितवान्- स्वामिन्! त्वया अन्त्यरात्री दश स्वप्ना दृष्टाः, तेषामिदं फलमिति- यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यान करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गी प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासङ्घः भविष्यसि, पद्यसरसः चतुर्विधदेवसंघातो भविष्यति, . 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 462-463 इन्द्रागमः, पारणं, अभिग्रहाः शूलपाणि प्रसंग: / / 334 //