________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 335 // जंच सागरं तिण्णोतं संसारमुत्तारिहिसि, जो असूरो तमचिरा केवलनाणं ते उप्पन्जिहित्ति,जंचंतेहिं माणुसुत्तरो वेढिओतं ते 0.3 उपोद्धातनिम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुआसुराए परिसाए। नियुक्तिः, धम्म पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति- हे उप्पल! जण्णं तुमं न जाणासि तण्णं अहं दुविहं द्वितीयद्वारम्, सागाराणगारिअंधम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थसामी अद्धमासेण खमति / एसो पढमो वासारत्तो 1 / वीरजिनादि वक्तव्यताः। ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसंगओ, तत्थ सामी बाहिं उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम नियुक्तिः पासंडत्था, तत्थेगो अच्छंदओतंमिसण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अएक्कल्लओ दुक्खं अच्छति बहुसंमोइओ 462-463 इन्द्रागमः, पूअंच भगवओ अपिच्छंतो, ताहे सो वोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे यजं दिटुं, दिट्ठो पारणं, य एवंगुणविसिट्ठो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं गामे मित्तपरिचिताणं कहेति, सव्वेहिं गामे य पगासिअं- एस अभिग्रहाः देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्टो महिम शूलपाणियच्च सागरस्तीर्णस्तत् संसारमुत्तरिष्यसि, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मलः यशःकीर्तिप्रतापस्त्रिभुवने प्रसंगः। सकले भविष्यतीति, यच मन्दरमारूढोऽसि तत्सिंहासनस्थः सदेवमनुजासुरायां पर्षदि धर्म प्रज्ञापयिष्यसि इति, दामाद्विकं पुनर्न जानामि, स्वामी भणति- हे उत्पल! यत् त्वं न जानीषे तदहं द्विविधं सागारिकानगारिक धर्म प्रज्ञापयिष्यामीति, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अर्धमासेन क्षपयति / एष प्रथमो वर्षारात्रः१ / ततः शरदि निर्गत्य मोराकं नाम सन्निवेशं गतः, तत्र स्वामी बहिरुद्याने स्थितः, तत्र मोराके सन्निवेशे यथाच्छन्दा नाम पाषण्डस्थाः, तत्रैकः यथाछन्दकः तस्मिन् सन्निवेशे * कार्मणवशीकरणादिना जीवति, सिद्धार्थकश्च एकाकी दुःखं तिष्ठति बहुसंमुदितः पूजां च भगवतः अपश्यन्, तदा स व्रजन्तं गोपं शब्दयित्वा भणति- यत्र गतः यत्र जिमितः पथि च यद्दष्टम्, दृष्ट वैवंगुणविशिष्टः स्वप्नः, तद्व्याकरोति, स आवर्जितो ग्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सर्वैामे च प्रकाशितं- एष देवार्य उद्याने अतीतानागतवर्तमानं जानाति, तदा अन्योऽपि लोक आगतः, (तस्मा अपि) सर्वस्मै व्याकरोति, लोक आवर्जितो महिमानं 2 // 335