________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 336 // द्वितीयद्वारम्, करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो भणइ- एत्थ अच्छंदओ नाम जाणओ, सिद्धत्थो भणति-सोण किंचि 0.3 उपोद्घातजाणइ, ताहे लोगो गंतुं भणइ- तुमंन किंचि जाणसि, देवजओ जाणइ, सो लोयमज्झे अप्पाणं ठावेउकामो भणति- एह नियुक्ति:, | 0.3.2 जामो, जड़ मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ ठिओ तणं गहाय भणति- एयं तणं किं छिंदिहिति नवत्ति, सो चिंतेइ- जइ भणति- न छिजिहि इति ता णं छिंदिस्सं, अह भणइ- छिजिहित्ति, तो न वीरजिनादि | वक्तव्यताः। छिंदिस्सं, ततो सिद्धत्थेण भणिअं-न छिजिहित्ति, सो छिंदिउमाढत्तो, सक्केण य उवओगो दिण्णो, वजं पक्खित्तं, अच्छंदगस्स | नियुक्ति: 464 अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेण खिंसिओ, सिद्धत्थो य से रुट्ठो। अमुमेवार्थं समासतोऽभिधित्सुराह- इन्द्रागमः, नि०-रोद्दाय सत्त वेयण थुइ दस सुमिणुप्पलद्धमासे य / मोराए सक्कारं सक्को अच्छंदए कुविओ॥४६४॥ पारणं, अभिग्रहा: रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता,दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, अद्धमासे यत्ति अर्धमासमर्धमासंच क्षपणमकार्षीत्, मोरायां लोकः सत्कारंचकार,शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः।। शूलपाणि प्रसंगः। इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथा: भाष्यः 112 भा०- भीमट्टहास हत्थी पिसाय नागे य वेदणा सत्त / सिरकण्णनासदन्ते नहऽच्छी पट्ठीय सत्तमिआ॥११२ / / उत्पल प्रसंगः। MC करोति, लोकेनाविरहितः तिष्ठति, तदा स लोको भणति- अत्र यथाच्छन्दको नाम ज्ञायकः, सिद्धार्थो भणति- स न किश्चिद् जानाति, तदा लोको गत्वा भणतित्वं न किञ्चित् जानासि, देवार्यको जानाति, स लोकमध्ये आत्मानं स्थापयितुकामो भणति- एत यामः, यदि मम पुरतो जानाति तदा जानाति, तदा लोकेन परिवारित // 336 // एति, भगवतः पुरतः स्थितः तृणं गृहीत्वा भणति- एतत् तृणं किं छेत्स्यते नवेति, स चिन्तयति- यदि भणति - न छेत्स्यते इति तदैतत् छेत्स्यामि, अथ भणति- छेत्स्यते ब्ल इति तदा न छेत्स्यामि, ततः सिद्धार्थेन भणितं- न छेत्स्यतीति, स छेत्तुमारब्धः, शक्रेण च उपयोगो दत्तः, वज्रं प्रक्षिप्तम् अच्छन्दकस्याङ्गल्यो दशापि भूमौ पतिताः, तदा लोकेन हीलितः, सिद्धार्थश्च तस्मै रुष्टः।