________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 337 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 464 इन्द्रागमः, पारणं, अभिग्रहाः भा०- तालपिसायं 1 दो कोइला य 3 दामदुगमेव 4 गोवरगं५।सर ६सागर 7 सूरं 8 ते ९मन्दर 10 सुविणुप्पले चेव // 113 // ___ भा०- मोहे१य झाण 2 पवयण 3 धम्मे 4 संघे ५य देवलोए ६य। संसारं 7 णाण 8 जसे ९धम्म परिसाएँ मज्झंमि // 114 // भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतद्व्यन्तरेण कृतम् / तालपिशाचं द्वौ कोकिलौच दामद्वयमेव गोवर्ग सरः सागरं सूर्यं अन्त्रं मन्दरं सुविणुप्पले चेवत्ति एतान् स्वप्नान् मष्टवान्, उत्पलश्चैव फलं कथितवान् इति / तच्चेदं- मोहं च ध्यानं प्रवचनं धर्मः सङ्गश्च देवलोकश्च देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः॥ ___ मोरागसण्णिवेसे बाहिं सिद्धत्थ तीतमाईणि / साहइ जणस्स अच्छंद पओसो छेअणे सक्को॥१॥ अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति / इयंगाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च / कथानकशेषं-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति- एस चोरो, कस्स णेण चोरियंति भणह, अत्थेत्थ वीरघोसो णाम कम्मकरो?, सो पादेसु पडिओ अहंति, अत्थि तुब्भ अमुककाले दसपलयं वट्टयं णट्ठपुव्वं?, आमं अत्थि, तं एएण हरियं, तं पुण कहिं?, एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरथिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह / ताहे गता, दिटुं, आगया कलकलं करेमाणा। अण्णंपि सुणह- अत्थि एत्थं इंदसम्मो नाम गिहवई?, ताहे भणति- अत्थि, ताहे सो सयमेव उवडिओ, जहा 0 ततः सिद्धार्थः तस्मिन् प्रद्वेषमापनस्तं लोकं भणति- एष चौरः, कस्यानेन चोरित इति भण, अस्त्यत्र वीरघोषो नाम कर्मकर?, स पादयोः पतितः अहमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्व?, ओमस्ति, तदनेन हृतम्, तत्पुनः क्व?, एतस्य गृहपुरतः खजूरीवृक्षस्य पूर्वस्यां हस्तमात्रं गत्वा तत्र खात्वा गृह्णीत। तदा गताः, दृष्टम्, आगताः कलकलं कुर्वन्तः। अन्यदपि शृणुत- अस्त्यत्र इन्द्रशर्मा नाम गृहपतिः, तदा भणति- अस्ति, तदा स स्वयमेवोपस्थितः, यथा 2 शूलपाणिप्रसंगः। भाष्यः 113-114 उत्पल प्रसंग:। // 337 //