SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 333 // वक्तव्यता:। इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्यक्षरार्थः // एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति / कथानकशेषं | 0.3 उपोद्घातजाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सव्वो लोगो तं सई सोऊण भीओ, अज्ज सो देवजओ मारिजइ, नियुक्ति:, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिव्वायगो अटुंगमहानिमित्तजाणगोजणपासाओतं सोऊण मा तित्थंकरो द्वितीयद्वारम्, होज अधितिं करेइ, बीहेइ य रत्तिं गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसगं करेति, पिसायरूवेणं वीरजिनादिनागरूवेण य, एतेहिंपि जाहे न तरति खोभेउ ताहे सत्तविहं वेदणं उदीरेइ, तंजहा- सीसवेयणं कण्ण अच्छि नासा दंत नही | नियुक्तिः पट्ठिवेदणंच एक्केक्का वेअणा समत्था पागतस्स जीवितं संकामेउं, किं पुण सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे |462-463 सो देवो जाहे न तरति चालेउंवा खोभेउवा, ताहे परितंतो पायवडितोखामेति, खमह भट्टारगत्ति / ताहे सिद्धत्थो उद्धाइओ इन्द्रागमः, | पारणं, भणति- हंभो सूलपाणी! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयरं, जइ एयं सक्को जाणइ तो ते अभिग्रहाः निव्विसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो शूलपाणि® यदा सोऽाट्टहास्यादिना भगवन्तं क्षोभयितुं प्रवृत्तस्तदा स सर्वलोकस्तं शब्दं श्रुत्वा भीतः, अद्य स देवार्यः मार्यते, तत्रोत्पलो नाम पश्चात्कृतकः पापित्यः परिव्राजकोऽष्टाङ्गमहानिमित्तज्ञायक: जनपार्थात् तत् श्रुत्वा मा तीर्थकरो भवेत् (इति) अधतिं करोति, बिभेति च रात्रौ गन्तुम्, ततः स व्यन्तरः यदा शब्देन न बिभेति तदा हस्तिरूपेणोपसर्गं करोति, पिशाचरूपेण नागरूपेण च, एतैरपि यदा न शक्नोति क्षोभयितुं तदा सप्तविधां वेदनामुदीरयते, तद्यथा- शीर्षवेदनां कर्ण० अक्षि० नासा० दन्त० नख० पृष्ठिवेदनां च, एकैका वेदना समर्था प्राकृतस्य जीवितं संक्रमितुम्, किं पुनः सप्तापि समेता उज्ज्वलाः?, अध्यास्ते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभयितुं वा, तदा परिश्रान्तः पादपतितः क्षमयति-क्षमस्व भट्टारकेति / तदा सिद्धार्थ उद्धावितो भणति- हहो शूलपाणे!, अप्रार्थितप्रार्थक! न जानासि सिद्धार्थराजपत्र // 333 // भगवन्तं तीर्थकरम्, यद्येतत् शक्नो जानाति तदा त्वां निर्विषयं करोति,तदा स भीतो द्विगुणं क्षमयति, सिद्धार्थः तस्मै धर्म कथयति, तत्रोपशान्तो महिमानं करोति 2 प्रसंगः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy