________________ // 78 // श्रीआवश्यक नि०- फड्डाय आणुगामी, अणाणुगामी यमीसगाचेव / पडिवाइ अपडिवाई, मीसोय मणुस्सतेरिच्छे // 61 // पीठिका नियुक्ति इह फड्डकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफड्डकानीव फड्डकानि, तानि चासंख्येयानि | ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारिक संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् सर्वत्र सर्वैः फड्डकैरुपयुक्ता भवन्ति, एकोपयोगत्वाज्जीवस्य, लोचन नन्दी, वृत्तियुतम् द्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति / आह-तीव्रमन्दद्वारं प्रक्रान्तं विहाय फड्डकावधिस्वरूपंप्रतिपादयतः नियुक्तिः भाग-१ प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डको तीव्रौ, तथेतरी मन्दौ, उभयस्वभावताच मिश्रस्येति स्पर्धकाः, गाथार्थः ॥६०॥फड्डकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभय- अनुगामि (3) स्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च प्रतिपा त्यादयः (3) / भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति / आह- आनुगामुकाप्रतिपातिफड्डकयोः कः प्रतिविशेषः?, अनानुगामुकप्रतिपातिफड्डकयोर्वेति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुकंतु प्रतिपात्यप्रतिपाति च भवतीति शेषः। तथा प्रतिपतत्येव प्रतिपाति,प्रतिपतितमपिच सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः॥६१॥ 8 0 युक्तो भवति। 0 द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत्, न चानेकोपयोगता, तद्वदत्राप्यनेकस्पर्धकैरुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे चल 8 उपयोगो द्वयोरेव, युगपदुपयुज्यमानत्वात्। 0 उपयोगः कार्यम्, नचदीप एकया दिशा प्रकाशयति केवलम, किंतु सर्वाभिः। विशेषस्पर्धकसद्भावे तीव्रत्वमवधेरितरथा : चेतरत् मध्यमे च मिश्रतेति कारणं तीव्रादेःस्पर्धकान्येवेति तद्दर्शनेन प्रक्रमविरोध इत्यर्थः। असङ्घयेयानां सङ्घयेयानां वोत्पन्नानां स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि। 80 तद्विपरीतानि च 10 आनुगामुकादीनि 10 आ कैवल्याप्तेः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थानमाश्रित्य च। 0 विशेषः / 0 प्रतिपातिनोऽप्यानु गामुकत्वदर्शनायेदम्। // 78 //