________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 312 // वक्तव्यताः। भाष्यः भा०- तिहि नाणेहि समग्गो देवी तिसलाइ सो अकुच्छिसि / अह वसइ सण्णिगब्भो छम्मासे अद्धमासंच॥५८॥ 0.3 उपोद्धातअथ अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क्व?- देव्याः त्रिशलायाः स तु कुक्षौ, आह- सर्वो गर्भस्थः नियुक्तिः, संश्येव भवतीति विशेषणवैफल्यम्, न, दृष्टिवादोपदेशेन विशेषणत्वात्, स च ज्ञानद्वयवानपि भवत्यत आह- त्रिभिनिः- द्वितीयद्वारम्, वीरजिनादिमतिश्रुतावधिभिः समग्रः। कियन्तं कालमित्याह- षण्मासान् अर्धमासं चेति गाथार्थः॥ भा०- अह सत्तमंमि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे / नाहं समणो होहं अम्मापिअरमिजीवंते // 59 // अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्नकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति 58-61. अभिग्रहः। यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहंगृह्णाति, ज्ञानत्रयोपेतत्वात् / किंविशिष्ट-2 मित्याह- नाहं श्रमणो भविष्यामि मातापित्रोर्जीवतोरिति गाथार्थः / एवं भा०- दोण्हं वरमहिलाणं गब्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे॥६०॥ द्वयोर्वरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः / कियन्तं कालं? नव मासान् प्रतिपूर्णान् सप्त दिवसान् सातिरेकान् समधिकान् इति गाथार्थः // ___भा०- अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि। हत्थुत्तराहिं जाओ कुण्डग्गामे महावीरो॥६१॥ ___ अथ अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले- प्रथमप्रहरद्वयान्त इति भावार्थः / हस्तोत्तरायां जातः हस्त उत्तरोयासांता हस्तोत्तरा:- उत्तराफाल्गुन्य इत्यर्थः / कुण्डग्रामे महावीर इति ॥जातकर्म दिक्कुमार्यादि 7 अ (मूले) // 312 //