SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 428 // तौ इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशम्, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तम्, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः // 606 // इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं तदग्रतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं।णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 607 // पूर्ववत् // इत्थमपि संलप्तो हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितः नि०- तज्जीवतस्सरीरंति संसओणविय पुच्छसे किंचि। वेयपयाण य अत्थंण जाणसी तेसिमो अत्थो॥६०८॥ सजीवः तदेव शरीरमिति, एवंसंशयस्तव,नापिच पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, अयंस संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि, तेषां तव संशयनिबन्धनानामयमों- वक्ष्यमाणलक्षण इति गाथाक्षरार्थः॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि- विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति इत्यादीनि, तथा सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-विज्ञानघने त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सज्ञा अस्ति- न देहात्मनः भेदसज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, सत्येन लभ्य इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेौरतादिवदिति, तथा प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थं न जानासि, 0 बहुलमेतन्निदर्शनमित्युक्तेश्चौरादिकोऽयं ज्ञेयो, यद्वा पर्युपादासेर्घअन्तात्कृगो नाम इति णिचि रूपमेतत्, पर्युपासे इति क्वचिदस्त्यपि / 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 607-608 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः वेदपदार्थ: दीक्षा // 428 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy