SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 429 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। 609-611 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्म चशब्दाद्युक्तिं हृदयं च, तेषामयमर्थः- तत्र विज्ञानघने त्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, सत्येन लभ्य इत्यादीनां तु सुगमत्वादिति / न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया / तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलम्, व्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां नियुक्तिः स्वयंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तच्चेदं- देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव सत्येन लभ्य इत्यादिवेद-3 पदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत्। तजीव-भूतनि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहिँ सह खंडियसएहिं॥६०९॥ पूर्ववत् // तृतीयो गणधरः समाप्त इति // अस्य च प्रथमगणधरादिदं नानात्वं- तस्य जीवसत्तायां संशयः, अस्य तु निर्वाणशरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति॥ नि०- ते पव्वइएसोउं वियत्तो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 610 // अमर्षः, तान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशम्, किंविशिष्टेनाध्यवसायेन इत्याह दीक्षा। व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनम्, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः / इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 611 // ताहश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, वेदपदार्थः, // 429 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy