SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक मवसेयम्, न तु सर्वमेवेति, अयमत्र भावार्थ:- श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तदश्रुतनिश्रितम्, प्रातिभमितिहृदयम्, पीठिका नियुक्ति वैनयिकीं विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन / तत्र श्रुतनिश्रितमतिज्ञान- ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारिक स्वरूपप्रदर्शनायाह नन्दी, वृत्तियुतम् नि०- उग्गह ईहाऽवाओ य धारणा एवं हुंति चत्तारि / आभिणिबोहियनाणस्स भेयवत्थू समासेणं // 2 // नियुक्ति:२ भाग-१ अवग्रहहेहा॥१७॥ तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थ पायधारणाः। विशेषनिश्चयोऽवायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्यायान भवन्ती- | नियुक्तिः३ त्युक्तं भवति, अवगतार्थविशेषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, एवं अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिबोधिक अवग्रहादेः स्वरूपम्। ज्ञानस्य भिद्यन्त इति भेदा विकल्पा अंशा इत्यनर्थान्तरम्, त एव वस्तूनि भेदवस्तूनि, कथं?,यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति / अथवा काक्वा नीयते- एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि?, समासेन संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति / गाथार्थः // 2 // इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाहू नि०- अत्थाणं ओगहणमि उग्गहो तह वियारणे ईहा / ववसायंमि अवाओ धरणंमि य धारणं बिंति // 3 // 8 0 प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मतासैव प्रातिभम्, न त्वत्र श्रुतकेवलातिरिक्तं सामर्थ्ययोगजन्यं प्रातिभम् / रुसकृच्छ्रुतनिश्रितत्वात् त्यागः, बाहुल्यापेक्षया तदननुसरणं त्वश्रुतनिश्रितत्वम्, यद्वा पूर्वमशिक्षितशास्त्रार्थस्याश्रुतनिश्रितत्वं वैनयिकी त्वन्यथेति हानम्, विमर्शप्राधान्याच्च बुद्धिचतुष्टयान्तर्भावः। 0 क्रमदर्शनार्थः / BO अत्थाणं ओग्गहणं, उग्गहं तह वियालणं ईह। ववसायं च अवार्य, धरणं पुण धारणं बिंति / / 3 / / 0 धरणं पुण। // 17 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy