SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 185 // वक्ष्यति- जस्स सामाणिओ अप्पा इत्यादि, व सामायिकम्, क्षेत्रादाविति, वक्ष्यति- खेत्तकाल दिसि गति भविय इत्यादि, 0.3 केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति- सव्वगतं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे इत्यादि, कथमवाप्यते?, वक्ष्यति- उपोद्धात नियुक्तिः, माणुस्सखित्तजाइ इत्यादि, कियच्चिरं भवति? कालमिति, वक्ष्यति-सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती इत्यादि, कति वादित 0.3.1 / / इति कियन्तः प्रतिपद्यन्ते? पूर्वप्रतिपन्नावेति वक्तव्यम्, वक्ष्यति च-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता प्रथमद्वारम्, उद्देश्यसान्तरं इति सह अन्तरेण वर्त्तत इति सान्तरम्, किं सान्तरं निरंतरं वा?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति निर्देशादीनिः। च सुते अद्धापरियट्टगो य देसूणो इत्यादि, अविरहितं इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति-सुतसम्मअगारीणं | नियुक्तिः आवलियासंखभाग इत्यादि, तथा भवा इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते सम्मत्तदेसविरता पलियस्स असंखभागमित्ता है। |140-141 उद्देश्यउ। अट्ठभवा उ चरित्ते इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, तिहँ सहस्सपुहत्तं सयपुहुत्तं च होंति निर्देशादीनिः। विरईए। एगभवे आगरिसा इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः, स्पृशन्तीति, वक्ष्यति- सम्मत्तचरणसहिआ | उपोद्घातसव्वं लोगं फुसे निरवसेसं इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या- सम्मद्दिठ्ठी अमोहो सोही सब्भाव दंसणे बोही इत्यादि वक्ष्यति। द्वाराणि)। यस्य समानीतः आत्मा / 0 क्षेत्रकालदिग्गतिभव्य०। 0 दिसिकाला 0 सर्वगतं सम्यक्त्वं श्रुते चरित्रे न पर्यवाः सर्वे / 0 मानुष्यं क्षेत्रं जातिः। 8 सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः। 0 पाद्यन्ते / 0 पन्नाश्चेति / 7 सम्यक्त्वदेशविरताः पल्यस्यासंख्यभागमात्रा एव / D०मेत्ता। 08 कालोऽनन्तश्च श्रुते, पुद्गलपरावर्त्तश्च देशोनः। (r) श्रुतसम्यक्त्वागारिणां आवलिकाऽसंख्यभाग। ®वाप्यते / (r) सम्यक्त्वदेशविरताः पल्यस्यासंख्यभाग मात्रानेव / अष्टभवास्तु चारित्रे / 9 नेदम्। (r) भावार्थ इति।® त्रयाणां सहस्रपृथक्त्वम्, शतपृथक्त्वं च भवति विरतेः। एकभवे आकर्षाः- 10.ति भावार्थः। ॐ सम्यक्त्वचरणसहिताः सर्व लोकं स्पृशन्ति निरवशेषम्। सम्यग्दृष्टिरमोहः शोधिः सद्भावः दर्शनं बोधिः। (26
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy