SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 0.2 उपक्रमादिः, नियुक्ति: 139 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 178 // शिष्य परीक्षायां शैलधनकुटादयः (14) / एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति / किंच-चरियंचकप्पितं वा आहरणंदुविहमेव नायव्वं / अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए।१। तत्थ इमं कप्पिअंजहा- मुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयत्थाणीओ कलह आलाएति - मुग्गसेलं भणति-तुज्झनामग्गहणे कए पुक्खलसंवट्टओभणति-जहाणं एगाए धाराए विराएमि, सेलो उप्पासितो भणति-जदि मे तिलतुसतिभागंपि उल्लेति तो णामण वहामि, पच्छा मेहस्समूले भणति मुग्गसेलवयणाई, सोरुट्ठो, सव्वादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं,सत्तरत्ते वुढे चिंतेति- विराओहोहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उज्जलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो। एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं ण लग्गति, अण्णो आयरिओ गज्जंतो आगतो, अहं णं गाहेमित्ति, आह- आचार्यस्यैव तज्जाड्यम्, यच्छिष्यो नावबुध्यते / गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥ ताहे पढावेउमारद्धो, ण सक्किओ, लजिओगओ, एरिसस्स ण दायव्वं, किं कारणं?-आयरिए सुत्तमि अपरिवादो सुत्तअत्थपलिमंथो / अण्णेसिंपिय हाणी 0 चरितं च कल्पितं वाऽऽहरणं द्विविधमेव ज्ञातव्यम्। अर्थस्य साधनार्थाय इन्धनानीवौदनार्थाय। 1 / तत्रेदं कल्पितं यथा - मुद्गशैलः पुष्करसंवर्तकश्च महामेघः / जम्बूद्वीपप्रमाणः, तत्र नारदस्थानीयः कलहमालगयति (आयोजयति)- मुद्गशैलं भणति- तव नामग्रहणे कृते पुष्कलसंवर्तको भणति- यथैकया धारया विद्रावयामि,शैल उत्पासितो (असूयितः) भणति- यदि मे तिलतुषत्रिभागमपि आर्द्रयति तदा नाम न वहामि, पश्चात्मेघस्य मूले भणति मुद्गशैलवचनानि, स रुष्टः, सर्वादरेण वर्षितुमारब्धः, युगप्रधानाभिर्धाराभिः, सप्तरात्रं वृष्टे चिन्तयति- विद्रुतो भविष्यति इति स्थितः, पानीयेऽपसृते इतरो दीप्यन् उज्ज्वलतरो जातो भणति-जुहारः (जयोत्कारः) इति, तदा मेघो लज्जितो गतः। एवमेव कश्चिच्छिष्यो मुद्गशैलसमान एकमपि पदं न लगयति, अन्य आचार्यः गर्जयन् आगतः, अहमेनं ग्राहयामि- तदा पाठयितुमारब्धः,8 न शकितः, लज्जितो गतः, ईटशाय न दातव्यम्, किं कारण?- आचार्ये सूत्रे च परिवादः सूत्रार्थपरिमन्थः (विघ्नः)। अन्येषामपिच हानिः आलो (जो) एति। 8उल्लेवि। . पमाणाहिं। विराइओ। भणितो। कजं / * ०पलिमंथा। 178 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy