________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 294 // वक्तव्यताः। भ्रातृणां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्वारपालांश्चकार, दण्डरत्नेन अष्टापदं च 0.3 उपोद्घातसर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता नियुक्तिः, 0.3.2 तथा ग्रन्थान्तरतो विज्ञेयमिति / याचकास्तेनाहिताग्नयः इत्यस्य व्याख्या- देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् द्वितीयद्वारम्, अतिशयभक्त्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वात् महता यत्नेन याचनाभिद्रुता आहुः- अहो याचका अहो याचका वीरजिनादिइति, तत एव हि याचका रूढाः, ततोऽग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च भाष्यः४५ प्रसिद्धाः, तेषांचाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः- भगवतः सम्बन्धिभूतःसर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्थः // 435 // साम्प्रतम- स्तूपाः। & नियुक्ति: 436 प्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह आदर्शगृहं, भा०-थूभसय भाउगाणं चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा वण्णपमाणेहिँ निअएहिं॥४५॥ मुद्रिकापातः, ज्ञानं दीक्षाच स्तूपशतं भ्रातॄणां भरतः कारितवान् इति, तथा चतुर्विंशतिं चैव जिनगृहे- जिनायतने(नानि) कासीति कृतवान्, का इत्याह भरतस्य / सर्वजिनानां प्रतिमा वर्णप्रमाणैः निजैः आत्मीयैरिति गाथार्थः॥साम्प्रतं भरतवक्तव्यतानिबद्धा संग्रहगाथांप्रतिपादयन्नाह नि०- आयंसघरपवेसो भरहे पडणंच अंगुलीअस्स। सेसाणं उम्मुअणं संवेगो नाण दिक्खा य॥ 436 // अस्या भावार्थः कथानकादवसेयः, तच्चेदं- भगवतो निव्वाणं गयस्स आययणं काराविय भरहो अउज्झमागओ, कालेण Oभगवतो निर्वाणं गतस्य आयतनं कारयित्वा भरतोऽयोध्यामागतः, कालेन 2