SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 293 // अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रैः समं निर्वाणमनुत्तरं प्राप्तः। अस्या अपि भावार्थः सुगम एव, नवरं 0.3 उपोद्घातचतुर्दशभक्तं- षडात्रोपवासः / भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्भ्यामेव अष्टापदं नियुक्तिः, 0.3.2 ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, उक्तं च भगवति द्वितीयद्वारम्, मोक्षगमनायोद्यते- जाव य देवावासो जाव य अट्ठावओ नगवरिंदो। देवेहि य देवीहि य अविरहियं संचरतेहिं॥१॥ तत्र भगवान् वीरजिनादित्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः॥ ४३४॥साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाह वक्तव्यताः। नियुक्ति: 435 नि०- निव्वाणंचिइगागिई जिणस्स इक्खागसेसयाणंच शसकहा ३थूभ जिणहरे 4 जायग५ तेणाहिअग्गित्ति 6 // 435 // निर्वाणंनिर्वाणमिति भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः। चितिकाकृतिरिति ते चित्ता, सक्थीनि, तिम्रः चिता वृत्तत्र्यम्रचतुरस्राकृतीः कृतवन्तः इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः स्तूपाः, दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके अग्निमुखा वै देवाः इति प्रसिद्धम्, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा, क्षीरोदजलेन निर्वापितवन्तः / सकथेतिसकथा- हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः सम्बन्धिनींशक्रो जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः,शेषलोकास्तु तद्भस्मना पुण्ड्रकाणि चक्रुः, तत एव च प्रसिद्धिमुपागतानि / स्तूपा जिनगृहं चेति भरतो भगवन्तमुद्दिश्य तनावश्च // 293 // वर्धकीरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्रमाणयुक्ताः चतुर्विंशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमांच स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां याचकाः, आहिताग्नयः
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy