SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 295 // य अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुव्वसयसहस्सा अइक्वंता भोगे भुंजंतस्स, अन्नया कयाइसव्वालंकारभूसिओ आयंसघरमतिगतो,तत्थ यसव्वंगिओ पुरिसोदीसइ, तस्स एवं पेच्छमाणस्स अंगुलिज्जयं पडियं, * तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिट्टिमि पडिया, ताहे असोभंतिआ दिट्ठा, ततो कडगंपि अवणेइ, एवमेक्केकमवणेतेण सव्वमाभरणमवणीअं, ताहे अप्पाणं उच्चियपउमं उ पउमसरं असोभंतं पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो- आगंतुगदव्वेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुव्वकरणज्झाणमुवट्ठिअस्स केवलनाणं समुप्पण्णंति / सक्को देवराया आगओ भणति- दव्वलिंगं पडिवजह , जाहे निक्खमणमहिमं करेमि, ततो तेण पंचमुट्ठिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दसहिं रायसहस्सेहिं समं पव्वइओ। सेसा नवल चक्किणो सहस्सपरिवारा निक्खंता / सक्केणं वंदिओ, ताहे भगवं पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता परिणिव्वुडोय। आइच्चजसो सक्केणाभिसित्तो, एवमट्ठपुरिसजुगाणि अभिसित्ताणि / उक्तो भावा (गाथा)र्थः, साम्प्रतमक्षरगमनिका-आदर्श- चाल्पशोको जातः, तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुञानस्य, अन्यदा कदाचित् सर्वालङ्कारविभूषित आदर्शगृहमतिगतः, तत्र च सर्वाङ्गिकः पुरुषो दृश्यते, तस्यैवं प्रेक्षमाणस्याङ्गुलीयकं पतितम्, तच्च तेन न ज्ञातं पतितम्, एवं तस्य प्रलोकमानस्य यदा साऽङ्गलिदृष्टी पतिता, तदाऽशोभमाना दृष्टा, ततः कटकमपि अपनयति, एवमेकैकमपनयता सर्वमाभरणमपनीतम्, तदाऽऽत्मानं उच्चितपद्यं इव पद्यसरः अशोभमानं प्रेक्ष्य संवेगापन्नः परिचिन्तितुं प्रवृत्तः- आगन्तुकद्रव्यैः विभूषितं मे शरीरकमिति न स्वभावसुन्दरम्, एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केवलज्ञानं समुत्पन्नमिति / शक्रो देवराज आगतो भणति- द्रव्यलिङ्गं प्रतिपद्यस्व, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिकः लोचः कृतः, देवतया रजोहरणप्रतिग्रहादि उपकरणमुपनीतम्, दशभिः राजसहस्रैः समं प्रव्रजितः। शेषा नव चक्रिणः सहस्रपरिवारा निष्क्रान्ताः / शक्रेण वन्दितः, तदा भगवान् पूर्वशतसहस्रं केवलिपर्यायं पालयित्वा / परिनिर्वृतश्च / आदित्ययशाः शक्रेणाभिषिक्तः, एवमष्टपुरुषयुगान्यभिषिक्तानि / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 436 आदर्शगृहं, मुद्रिकापात:, ज्ञानं दीक्षा च भरतस्य। // 295 // 88888888888
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy