SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 86 // नि०- सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं / अंछंति वासुदेवं अगडतडंमी ठियं संतं // 71 // पीठिका नि०- चित्तूण संकलं सो वामगहत्थेण अंछमाणाणं / भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायंति // 72 // पञ्चकरूपा नि०- दोसोला बत्तीसा, सव्वबलेणंतु संकलनिबद्धं / अछति चक्कवडिं, अगडतडमी ठियं संतं // 73 // नन्दी , नि०-घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं / भुजिज्ज व लिंपिज्जव, चक्कहरं तेन चायंति // 74 // | नियुक्तिः नि०-जं केसवस्स उ बलं, तंदुगुणं होइ चक्कवट्टिस्स / तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा // 75 // 71-75 वासुदेवइह वीर्यान्तरायकर्मक्षयोपशमविशेषाबलातिशयो वासुदेवस्य संप्रदर्श्यते- षोडश राजसहस्राणि सर्वबलेन हस्त्यश्वरथ- चक्रितीर्थपदातिसंकुलेन सह शृङ्खलानिबद्धं अंछंति देशीवचनात् आकर्षन्ति वासुदेवं अगडतटे कूपतटे स्थितं सन्तम्, ततश्च गृहीत्वा | करबलानि। शृङ्खलामसौ वामहस्तेन अंछमाणाणं ति आकर्षतांभुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन्, मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः / चक्रवर्त्तिनस्त्विदं बलं- द्वौ षोडशकौ, द्वात्रिंशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थम्, राजसहस्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा / शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः / यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवर्तिनः, ततः शेषलोकबलाद् बला बलेदवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते?- जिनवरेन्द्राः, अथवा ततः- चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह- अपरिमितबला इति / एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाःप्राणिनांलब्धयोऽवसेया इति / 71-72-73-74-8 ©तलंमि। 0 तलंमि / 0 अंछमाणाणंति आ०। 7 वाच्य०। 7 अपरिमितेन बलेन बलवन्त इतिभावः (इतिमलयगिरिपादाः)। // 86 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy